विष्ठित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठित [viṣṭhita], p. p.

Standing, being on or in; क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् Rām.1.33.9.

Being present or near.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठित/ वि-ष्ठित mfn. standing apart RV.

विष्ठित/ वि-ष्ठित mfn. scattered , spread , diffused ib. TBr. AV.

विष्ठित/ वि-ष्ठित mfn. standing , fixed , stationary ( opp. to जगत्) RV. AV.

विष्ठित/ वि-ष्ठित mfn. standing or being on or in( loc. or comp. ) MBh. R. etc.

विष्ठित/ वि-ष्ठित mfn. being present or near R. Hariv.

"https://sa.wiktionary.org/w/index.php?title=विष्ठित&oldid=274907" इत्यस्माद् प्रतिप्राप्तम्