विसरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसरण/ वि- n. the act of going forth or out

विसरण/ वि- n. spreading (of a cutaneous eruption) Sus3r.

विसरण/ वि- n. becoming loose or slackened or relaxed ib.

"https://sa.wiktionary.org/w/index.php?title=विसरण&oldid=275984" इत्यस्माद् प्रतिप्राप्तम्