सामग्री पर जाएँ

वृकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृकी, स्त्री, पाठा । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृकी f. a she-wolf RV. etc.

वृकी f. a female jackal Nir. v , 21

वृकी f. Clypea Hernandifolia L. [ cf. Gk. ? ; Lat. lupus ; Slav. vlu8ku8 ; Lith. vi4las ; Goth. wulfs ; Germ. Eng. wolf]

"https://sa.wiktionary.org/w/index.php?title=वृकी&oldid=279490" इत्यस्माद् प्रतिप्राप्तम्