वृकी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृकी, स्त्री, पाठा । इति राजनिर्घण्टः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृकी f. a she-wolf RV. etc.
वृकी f. a female jackal Nir. v , 21
वृकी f. Clypea Hernandifolia L. [ cf. Gk. ? ; Lat. lupus ; Slav. vlu8ku8 ; Lith. vi4las ; Goth. wulfs ; Germ. Eng. wolf]
