वृतिः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नमः[सम्पाद्यताम्]

प्राचुरः

अनुवादाः[सम्पाद्यताम्]

प्रयोगः[सम्पाद्यताम्]

पाण्डुछायोप्वन्वृतयः केतकैः सूचिभिन्नैः-- मेघदूतम्-२३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृतिः, स्त्री, (वृ + क्तिन् ।) वेष्टनम् । तत्पर्य्यायः । वरः २ । इत्यमरः ॥ (यथा, -- “न हि च्छायादानैः पथिकजनसन्तापहरणं फलैर्व्वा पुष्पैर्व्वा न सुरमनुजप्रीणनमपि । अरे रे मन्दारद्रुम सहजमेतत्त्वनुचितं वृतीभूतो रक्षस्यपरमपरेषां फलमपि ॥” इत्युद्भटः ॥) प्रार्थनाविशेषः । इत्यत्ये । इति भरतः । वर- णम् । इति मेदिनी ॥ गोपनम् । इति शब्द- रत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृतिः [vṛtiḥ], f.

Choosing, selecting.

Hiding, covering, concealing.

Asking, soliciting.

An entreaty, a request.

Surrounding, encompassing.

A hedge, fence, an enclosure; प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य Me. 8; Māl.6.19.

Cultivation (esp. that of the Piper Betel). -Comp. -द्रुमः a boundary tree. -मार्गः a fenced road.

"https://sa.wiktionary.org/w/index.php?title=वृतिः&oldid=506982" इत्यस्माद् प्रतिप्राप्तम्