वृत्रद्विट्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रद्विट्, [ष्] पुं, (वृत्रं द्वेष्टीति । द्बिष् + क्विप् ।) इन्द्रः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=वृत्रद्विट्&oldid=504581" इत्यस्माद् प्रतिप्राप्तम्