वृत्रहन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रहन् पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।42।2।5

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रहन्¦ पु॰ वृत्तं हतवान् हन--क्विप्। इन्द्रे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रहन्¦ m. (-हा) INDRA. E. वृत्र demon, and हन् slayer. [Page684-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रहन्/ वृत्र--हन् mf( घ्नी)n. killing enemies or -V वृत्र, victorious RV. etc. etc. (mostly applied to इन्द्र, but also to अग्निand even to सरस्वती)

"https://sa.wiktionary.org/w/index.php?title=वृत्रहन्&oldid=504582" इत्यस्माद् प्रतिप्राप्तम्