वृन्दीयान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दीयान्, [स्] त्रि, (अयमनयोरतिशयेन वृन्दा- रकः । वृन्दारक + इयसुन् । प्रियस्थिरेति वृन्दा- देशः ।) वृन्दिष्ठः । अयमनयोरेषां वा अति- शयेन वृन्दारकः इत्यर्थे ईयसुप्रत्ययेन निष्पन्न- मिदम् । इति मुग्धबोधव्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=वृन्दीयान्&oldid=504592" इत्यस्माद् प्रतिप्राप्तम्