वेद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद्या f. knowledge RV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vedyā  : f.: Name of a river.

Described as having water for most part of the year (? bahuśojalā) 13. 26. 41; by bathing there (upaspṛśya) a person becomes one with Brahman (brahmabhūto virājate) 13. 26. 41.


_______________________________
*1st word in right half of page p449_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vedyā  : f.: Name of a river.

Described as having water for most part of the year (? bahuśojalā) 13. 26. 41; by bathing there (upaspṛśya) a person becomes one with Brahman (brahmabhūto virājate) 13. 26. 41.


_______________________________
*1st word in right half of page p449_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेद्या&oldid=446544" इत्यस्माद् प्रतिप्राप्तम्