वैमनस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैमनस्य¦ n. (-स्यं)
1. Mental distraction.
2. Sickness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैमनस्यम् [vaimanasyam], 1 Distraction of mind, mental depression, sorrow, sadness; Ś.6.

Sickness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैमनस्य n. (fr. वि-मनस्)dejection , depression , melancholy (also pl. ) AV. MBh. etc.

वैमनस्य n. sickness MW.

"https://sa.wiktionary.org/w/index.php?title=वैमनस्य&oldid=290729" इत्यस्माद् प्रतिप्राप्तम्