वैरिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरी, [न्] पुं, (वैरमस्यास्तीति । इनिः ।) शत्रुः । इत्यमरः ॥ (यथा, मनौ । ४ । १३३ । “वैरिणं नोपसेवेत सहायञ्चैव वैरिणः ॥”) वीरसम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरिन् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।10।2।2

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरिन्¦ त्रि॰ वैरमस्त्यस्य इनि। शत्रौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरिन्¦ mfn. (-री-रिणी-रि) Hostile. m. (-री)
1. An enemy.
2. A hero. E. वैर enmity, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरिन् [vairin], a. [वैरमस्त्यस्य इनि] Hostile, inimical. -m.

An enemy; शौर्ये वैरिणि वज्रमाशु निपतत्वर्थो$स्तु नः केवलम् Bh. 2.39; महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् Bg.3.37; R. 12.14.

A hero, brave person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरिन् mfn. hostile , inimical

वैरिन् m. an enemy Mn. MBh. etc.

वैरिन् m. a hero W.

वैरिन् m. ( इणी) , a female enemy Ca1n2. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=वैरिन्&oldid=504658" इत्यस्माद् प्रतिप्राप्तम्