वैशस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशस¦ न॰ विशसस्य भावः स्वार्थे वा अण्।

१ हिंसने

२ हिंसके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशस¦ n. (-सं)
1. Hindrance, impediment.
2. Slaughter. E. विशसस्य भावः स्वार्थे वा अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशस [vaiśasa], a. Causing death or destruction; दृष्टा$सि युधि सम्बाधे प्रवृत्ते वैशसे$हनि Mb.5.76.15.

सम् Destruction, slaughter, butchery; ददर्श यदुवीराणामापाने वैशसं महत् Mb.1.2.58; विधिना कृतमर्धवैशसम् Ku.4.31; U.4.24; 6.4.

Distress, torment, pain, suffering, hardship; सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मैवशसम् Bhāg.3.3.26;8.7.37; उपरोधवैशसम् Mu.2; धिगुच्छ्वसितवैशसम् Māl.9.35.

Violence (हिंसा); Bhāg.5.9.15.

N. of a hell; Bhāg.4.25.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशस mfn. (fr. a form वि-शस, derived fr. वि-शस्; See. वि-शसन)causing death or destruction MBh.

वैशस n. ( ifc. f( आ). )rending in pieces MW.

वैशस n. slaughter , butchery , war , strife , injury , hurt , outrage , distress , calamity , ruin (with प्रेम्णः, ruin of affection) MBh. Hariv. Ka1v. etc.

वैशस n. the hell BhP.

वैशस n. N. of a hell ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the kingdom to which Puramjana went with his companion Lubdhaka; allegorically Naraka. भा. IV. २५. ५३; २९. १५; V. २६. २५.

"https://sa.wiktionary.org/w/index.php?title=वैशस&oldid=504662" इत्यस्माद् प्रतिप्राप्तम्