वैशाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाखम्, क्ली, (विशाख एव । स्वार्थे अण् ।) धनु- र्व्विदां सं स्थानभेदः । यथा, -- “स्थानान्यालीढवैशाखप्रत्यलीढानि मण्डलम् । समपादञ्च -- ॥” इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ११० । ४४ । “वज्रपातनिभं वेगं पातयित्वा ममोपरि । भूयः प्रहर्त्तुकामो मां वैशाखेनास्थितो महीम् ॥” पुरविशेषः । यथा, कथासरित्सागरे । ६७ । ५ । “वै शाखाख्ये पुरे राज्ञः पुत्रावावां द्विमातृकौ ॥”)

वैशाखः, पुं, (विशाखा प्रयोजनमस्य । विशाखा + “विशाखाषाढादिति ।” ५ । १ । ११० । इति अण् ।) मन्थानदण्डः । (यथा, शिशुपाल- वघे । ११ । ८ । “द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ॥” वैशाखी पौर्णमासी अस्मिन् । “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।) तदा नियममास्थाय माधवे माधवं भज ॥ राज्यभोगांश्च विपुलान् पुत्त्रमित्रादिसम्पदम् । यदिच्छसि तदा विष्णोः प्रियं माधवमाचर ॥ त्यक्तुमिच्छसि राजेन्द्र जन्ममृत्युजरादिकम् । भयं यदि तदा विष्णोः प्रियं माधवमाचर ॥ यैर्नाचरितो मासो माधवः पापबुद्धिभिः । नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः ॥ न वैशाखसमो मासो विशेषः केशवप्रियः । अव्रतेन क्षिपेद्यस्तु तं विद्यान्निकषात्मज ॥ यतिश्च विधवा चैव विशेषेण वनाश्रमी । वैशाखे नरकं याति ह्यकृत्वा नियमं नरः ॥ तस्माद्राजन् प्रयत्नेन कुरु त्वं माधवव्रतम् । यस्याचरणमात्रेण हरिस्तुष्टो भविष्यति ॥ तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले । यावन्नायाति राजेन्द्र माधवो माधवप्रियः ॥ अणुमात्रन्तु यत्किञ्चिद्यो ददाति च माधवे । काले वा यदि वाकाले कोटिकोटिगुणं भवेत् ॥ ययोदधीनां राजर्षे ! क्षयो नैवोपपद्यते । तथैव माधवे मासि न क्षयं प्रापपुण्ययोः ॥ नाचारि धर्म्माचरणेन माधवं नाराधितो यैः पुरुषप्रधानः । यैर्न श्रुता भूप कथा मुरारे- स्तेषां वृथा जन्म नराधमानाम् ॥ न पीडयन्ति ग्रहराक्षसा गणा यक्षाः पिशाचोरगभूतदानवाः । यो माधवे मासि नरेन्द्रवर्य्य ध्रुवं मुरारेर्व्रतमाचरन्ति ह ॥” इति पाद्मोत्तरखण्डे वैशाखमाहात्म्यकथने १६८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाख पुं।

वैशाखमासः

समानार्थक:वैशाख,माधव,राध

1।4।16।1।1

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वैशाख पुं।

मन्थनदण्डः

समानार्थक:वैशाख,मन्थ,मन्थान,मन्था,मन्थदण्डक

2।9।74।1।1

वैशाखमन्थमन्थान मन्थानो मन्थदण्डके। कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे॥

अवयव : मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाख¦ पु॰ विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सायत्र मासे पुनः अण्। स्वनामख्याते चैत्रतो द्वितीये

१ चान्द्रमासे

२ गुरुवर्षभेदे च कार्त्तिकशब्दे

१९

४९ पृ॰दृश्यम्। चान्द्रवैशाखलक्षणं तु मेषस्थरव्याव्धशुल्क-प्रतिपदादिदर्शान्तत्रिंशत्तिथित्वम्। मेषस्थरविके

३ सौर-तन्मासे
“तुलामकरमेषेषु प्रातःस्नानं विधीयते। हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्”। तन्मा-सस्य

४ पौर्णमास्यां स्त्री ङीप्। विशाखा प्रयोज-नमस्य अञ्।

५ मन्थानदण्डे पु॰

६ धनुर्द्धराणामवस्था-नभेदे न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाख¦ m. (-खः)
1. The month in which the moon is full near the south- ern scale, (April-May,) the first month in the Hindu calendar.
2. A churning-stick. n. (-खं) A particular attitude in shooting, standing with the feet a span apart. f. (-खी) The day of full-moon in the month of Vaisa4k'ha. E. विशाखा the constellation in which the moon is full in this month, अण् aff.; or विशाखा said to mean here, pervading, revolving, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाखः [vaiśākhḥ], 1 N. of the second lunar month (corresponding to April-May).

A churning-stick; द्रुततर- करदक्षाः क्षिप्तवैशाखशैले ... कलशिमुदधिगुर्वी वल्लवा लोडयन्ति Śi.11. 8; कालेन वैशाखधरं विधाय प्रभाकरं बिम्बममन्थि सिन्धुः Rām. ch. 6.39. -खम् A kind of attitude in shooting; see विशाख.-खी The full-moon day in the month of Vaiśākha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाख m. (fr. वि-शाखा)one of the 12 months constituting the Hindu lunar year (answering to April-May and in some places , with चैत्र, reckoned as beginning the year) S3Br. La1t2y. MBh. etc.

वैशाख m. a churning-stick S3is3. xi , 8

वैशाख m. the seventh year in the 12 years' cycle of Jupiter VarBr2S.

वैशाख n. a partic. attitude in shooting Hariv.

वैशाख n. N. of a town (also -पुर) Katha1s.

वैशाख mf( ई)n. relating to the month वैशाखS3a1n3khGr2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(तृतीय) a युगादि for श्राद्ध. M. १७. 4; ५६. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIŚĀKHA : A month. This month comes after the month of Caitra and before the month of Jyeṣṭha. It is stated in Mahābhārata, Anuśāsana Parva, Chapter 106, that by observing the fast of taking food only once, daily in this month, one could acquire prominence among kinsmen and people of one's own caste.


_______________________________
*9th word in right half of page 819 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैशाख&oldid=438089" इत्यस्माद् प्रतिप्राप्तम्