वैष्णवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैष्णवी, स्त्री, (विष्णोरियम् । विष्णु + अण् । स्त्रियां ङीप् ।) विष्णुशक्तिः । यथा, -- “एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंहिता ॥ एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ॥ अष्टादश यथा कोट्यो वैष्णव्या भेद उच्यते । या विष्णो राजसी शक्तिः पालिनी चैव वैष्णवी ॥” इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥ अपि च । “शङ्खचक्रगदाधारी विष्णुमाता तथारिहा । विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥” इति देवीपुराणे ४५ अध्यायः ॥ अपरञ्च । “विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी । सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ दुर्गा । इति शब्दरत्नावली ॥ गङ्गा । यथा, पद्मपुराणम् । “विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥” इत्यादि आह्रिकाचारतत्त्वे स्नानार्थगङ्गावाहन- मन्त्रः ॥ अन्यच्च । “विष्णुपादप्रसूतासि वैष्णवीनामधारिणी । सर्व्वत्र रक्ष मां नित्यं गङ्गा त्रिपथगामिनी ॥” इति गङ्गाकवचम् ॥ अपराजिता । इति शब्दचन्द्रिका ॥ शतावरी । इति राजनिर्घण्टः ॥ तुलसी । इति शब्द- माला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैष्णवी स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।3।4

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैष्णवी f. patr. fr. विष्णुMBh.

वैष्णवी f. a female worshipper of विष्णुPan5car.

वैष्णवी f. the personified शक्तिof विष्णु(regarded as one of the मातृs , and identified with दुर्गाand मनसा) MBh. Ra1jat. etc.

वैष्णवी f. Asparagus Racemosus L.

वैष्णवी f. Ocymum Sanctum L.

वैष्णवी f. Clitoria Ternatea L.

वैष्णवी f. (in music) a partic. मूर्छनाSam2gi1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of योगमाया; फलकम्:F1:  भा. X. 2. ११.फलकम्:/F सात्विकी s4akti; फलकम्:F2:  Br. IV. १९. 7; ३६. ५८; ४४. १११; Vi. II. ११. १४.फलकम्:/F a mind-born mother; फलकम्:F3:  M. १७९. ११.फलकम्:/F makes the sun shine radiant. फलकम्:F4:  Vi. II. ११. २०.फलकम्:/F [page३-345+ ३१]
(II)--a goddess among the मातृस्; Icon of, after the manner of विष्णु; गरुड is the riding animal; four hands in the वरद पोसे। M. १३. ५२; २६१. २८.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैष्णवी स्त्री.
(विष्णोः इयम् = ऋक्) विष्णु को सम्बोधित एक ऋचा, ‘विष्णोर्नुकं वीर्याणि प्रवोचम्’, ऋ.वे. 1.154.1; 1.22.17, श्रौ.को. (सं.) II.391।

"https://sa.wiktionary.org/w/index.php?title=वैष्णवी&oldid=480375" इत्यस्माद् प्रतिप्राप्तम्