व्यामिश्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामिश्रम्, त्रि, (वि + आ + मिश्र + घञ् ।) संमिलितम् । भिन्नविषयाणामेकीभावकरणम् । यथा, -- “व्यामिश्रेणेव वाक्यन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥” इति श्रीभगवद्गीतायाम् । ३ । २ ॥ क्वचित् कर्म्मप्रशंसा क्वचित् ज्ञानप्रशंसा इत्येवं व्यामिश्रं सन्देहोत्पादकमिव यद्वाक्यं तेन मे मतिमुभयत्र दोलायितां कुर्व्वन् मोहयसीव । इति तट्टीकायां श्रीधरस्वामी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामिश्र¦ mfn. (-श्रः-श्रा-श्रं) Mixed, blended, mingled. E. वि and आङ् before मिश्र mixed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामिश्र [vyāmiśra], a.

Mingled, intermixed.

Manifold, of various kinds.

Dubious, doubtful; व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे Bg.3.2.

Troubled, distracted; नैतत् पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः Mb.14.19.56. -Comp. -वानम् a blanket of mixed texture; Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामिश्र/ व्य्-आ-मिश्र mfn. mixed together , blended(709877 श्रेind. " when both cases are combined " Pat. on Pa1n2. 3-2 , 111 )

व्यामिश्र/ व्य्-आ-मिश्र mfn. manifold , of various kinds MBh. R. etc.

व्यामिश्र/ व्य्-आ-मिश्र mfn. mingled with , accompanied by , provided with( instr. or comp. ; 709879 -ताf. ) MBh. Hariv. Sus3r. etc.

व्यामिश्र/ व्य्-आ-मिश्र mfn. troubled , distracted , inattentive MBh.

"https://sa.wiktionary.org/w/index.php?title=व्यामिश्र&oldid=300489" इत्यस्माद् प्रतिप्राप्तम्