शंस्थः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्थः, त्रि, (शं शुभे तिष्ठतीति । शम् + स्था + “स्थः कच ।” ३ । २ । ७७ । इति कः ।) शुभा- न्वितः । शंपूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्न- मिदम् ॥

"https://sa.wiktionary.org/w/index.php?title=शंस्थः&oldid=169353" इत्यस्माद् प्रतिप्राप्तम्