शंस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्थाः, स्त्रि, (शं + स्था + “स्थः कच ।” ३ । २ । ७७ । इति क्किप् ।) शुभान्वितः । शम्- पूर्व्वस्थाधातोः क्विप्प्रत्ययेन निष्पन्नमेतत् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्था/ शं--स्था mfn. being in prosperity , happy , prosperous Pa1n2. 3-2 , 77 Sch.

"https://sa.wiktionary.org/w/index.php?title=शंस्था&oldid=305445" इत्यस्माद् प्रतिप्राप्तम्