शकुलार्भकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलार्भकः, पुं, (शकुलस्य अर्भक इव ।) गडक- मत्स्यः । इत्यमरः ॥ (गडुइमाछ इति भाषा ॥)

"https://sa.wiktionary.org/w/index.php?title=शकुलार्भकः&oldid=169401" इत्यस्माद् प्रतिप्राप्तम्