शक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तः, त्रि, (शक + क्तः ।) शक्तिविशिष्टः । समर्थः । तत्पर्य्यायः । सहः २ क्षमः ३ प्रभुः ४ उष्णुः ५ । इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । २०७ । “भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा । न निर्भाज्यः स्वकादंशात् किञ्चिद्दत्वोपजीव- नम् ॥”) प्रियंवदः । इति शक्नशब्दटीकायां स्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्त¦ त्रि॰ शक--क्त। समर्थे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Able, capable, strong, powerful.
2. Speaking civilly, able to please by the manner of speaking.
3. Diligent, attentive, intent.
4. Opulent, rich.
5. Significant, expressive, (as a word.) E. शक् to be able, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्त [śakta], p. p. [शक्-क्त]

Able, capable, competent (with gen. or loc. or inf); बहवो$स्य कर्मणः शक्ताः Ve.3; तस्योप- कारे शक्तस्त्वं किं जीवन् किमुतान्यथा ibid; शक्तस्य शक्यकारणात् Sāṅ. K.9.

Strong, mighty, powerful.

Rich, opulent; शक्तः परजने दाता स्वजने दुःखजीविनि Ms.11.9.

Significant, expressive, conveying a meaning by denotation (अभिधा or शक्ति) and not by indication (लक्षणा). (as a word).

Clever, intelligent.

Speaking kindly or agreeably.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्त mfn. able , competent for , equal to , capable of( instr. gen. dat. loc. acc. of person with प्रतिinf. , or comp. ) Mn. MBh. etc.

शक्त mfn. = शकित, able to be (with inf. in a pass. sense) Ka1s3. on Pa1n2. 7-2 , 17

शक्त m. N. of a son of मनस्युMBh.

शक्त शक्तिetc. See. p. 1044 , col. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAKTA : Son of Manasvī, the great-grandson of emperor Pūru. Sauvīrī was his mother. He had two brothers called Saṁhanana and Vāgmī, both of them great in warfare. (Ādi Parva, Chapter 94, Verse 7).


_______________________________
*10th word in left half of page 668 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शक्त&oldid=438237" इत्यस्माद् प्रतिप्राप्तम्