शक्तिग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्रहः, पुं, (शक्तिं गृह्णातीति । शक्ति + ग्रह + “शक्तिलाङ्गुलाङ्कुशेति ।” ३ । २ । ९ । इत्यस्य वार्त्तिकोक्त्या अच् ।) शिवः । कार्त्तिकेयः । शक्तिं गृह्णाति यः इत्यर्थे शक्तिशब्दपूर्व्वकग्रह- धातोरल्प्रत्ययेन निष्पन्न इति केचित् ॥ (शक्ते- र्ग्रहो ग्रहणम् ।) शब्दशक्तिज्ञानम् । यथा । “अस्मात् शब्दात् अयमर्थो बोद्धव्य इतीश्वरेच्छा शक्तिरिति तार्किकाः । तज्ज्ञानन्तु व्याकरणा- दिभ्यः । अतएव । ‘शक्तिग्रहं व्याकरणोपमान- कोषाप्तवाक्याद्ब्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्व्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥’ इति प्राञ्चः ।” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्रह¦ पु॰

६ त॰। शक्तेः अर्थबोधकतारूपवृत्तेर्ज्ञाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्रह¦ m. (-हः)
1. A name of S4IVA.
2. KA4RTIKE4YA.
3. A spearman, a lancer.
4. Apprehending the meaning or acceptation of a word. E. शक्ति a spear, and ग्रह who holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्रह/ शक्ति--ग्रह mf( आ)n. (only L. )(See. Pa1n2. 3-2 , 9 Va1rtt. 1 Pat. )holding a spear or lance

शक्तिग्रह/ शक्ति--ग्रह mf( आ)n. taking hold of the force or meaning (of a word or sentence etc. )

शक्तिग्रह/ शक्ति--ग्रह m. a spearman , lancer

शक्तिग्रह/ शक्ति--ग्रह m. N. of कार्त्तिकेयand शिव

शक्तिग्रह/ शक्ति--ग्रह m. perception or apprehension of the force or sense (of a word etc. )

"https://sa.wiktionary.org/w/index.php?title=शक्तिग्रह&oldid=306430" इत्यस्माद् प्रतिप्राप्तम्