शक्तित्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तित्रय¦ n. (-यं) The three ingredieats of regal power; or king, minister, and vigour. E. शक्ति, and त्रय triad: see शक्ति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तित्रय/ शक्ति--त्रय n. the three constituents of regal power(See. col. 2) ib.

"https://sa.wiktionary.org/w/index.php?title=शक्तित्रय&oldid=306481" इत्यस्माद् प्रतिप्राप्तम्