शक्तिधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिधरः, पुं, (धरतीति । धृ + अच् । शक्तेर्धरः ।) कार्त्तिकेयः । इत्यमरः ॥ (यथा, हरिवंशे । ७३ । ९ । “बलेन वपुषा चैव बाल्येन चरितेन च । स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥”) शक्तिधारके, त्रि ॥ (यथा, बृहत्संहितायाम् । ५८ । ४१ । “स्कन्दः कुमाररूपः शक्तिधरो वर्हिकेतुश्च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिधर पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।40।2।2

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिधर¦ पु॰ शक्तिं धरति घृ--अच्।

१ कार्त्तिकेये

२ सामर्थ्य-धरे त्रि॰
“शक्तिधरः कुमारः” इति रघुः। भृ--क्विप्

६ त॰। शक्तिभृदादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिधर¦ m. (-रः)
1. A name of KA4RTIKE4YA.
2. A spearman, a lancer. Adj. Developed, powerful E. शक्ति a spear, धर the holder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिधर/ शक्ति--धर mfn. bearing or holding a spear VarBr2S.

शक्तिधर/ शक्ति--धर m. " spearman " , N. of a warrior Hit. ( v.l. शक्तिवर)

शक्तिधर/ शक्ति--धर m. of स्कन्दHariv. BhP. (See. कनक-शक्ति)

शक्तिधर/ शक्ति--धर m. of an author of मन्त्रs Cat.

शक्तिधर/ शक्ति--धर m. of a Tantric teacher ib.

"https://sa.wiktionary.org/w/index.php?title=शक्तिधर&oldid=504749" इत्यस्माद् प्रतिप्राप्तम्