शक्तिभृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिभृत्, पुं, (शक्तिं बिभर्त्तीति । भृ + क्विप् । तुक् च ।) कार्त्तिकेयः । इति हेमचन्द्रः ॥ शक्त्यस्तधारके, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिभृत्¦ m. (-भृत्)
1. KA4RTIKE4YA: see the last.
2. A soldier armed with a spear. E. शक्ति a spear, and भृत् who holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिभृत्/ शक्ति--भृत् mfn. bearing power , powerful , VarBr2S.

शक्तिभृत्/ शक्ति--भृत् mfn. " spear-holder " , N. of स्कन्दL.

शक्तिभृत्/ शक्ति--भृत् mfn. a spearman W.

"https://sa.wiktionary.org/w/index.php?title=शक्तिभृत्&oldid=306594" इत्यस्माद् प्रतिप्राप्तम्