शक्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्लः, पुं, (शक + “मूङ्शक्यविभ्यः क्लः ।” उणा० ४ । १०८ । इति क्लः ।) प्रियंवदः । इति शक्न- शब्दटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्ल वि।

प्रियवादिः

समानार्थक:शक्ल,प्रियंवद

3।1।36।2।4

स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्. दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्ल¦ mfn. (-क्लः-क्ला-क्लं) Speaking civilly or kindly. E. शक् to be able, (to delight simply by speaking,) क्ल Una4di affix; also शक्र and शक्रु |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्ल mfn. (for 2. See. p. 1047 , col. 1.) speaking pleasantly or kindly , affable L. (See. शक्न).

शक्ल m. (for 1. See. p. 1045 , col. 2) prob. for शकल, शल्कTS.

"https://sa.wiktionary.org/w/index.php?title=शक्ल&oldid=504754" इत्यस्माद् प्रतिप्राप्तम्