शङ्ख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्खः, पुं, क्ली, (शाम्यति अशुभमस्मादिति । शम + “शमेः खः ।” उणा० १ । १०४ । इति खः ।) समुद्रोद्भवजन्तुविशेषः । शा~ख इति भाषा । तत्पर्य्यायः । कम्बुः २ । इत्यमरः ॥ कम्बोजः ७ अब्जः ४ जलजः ५ । इति शब्दरत्नावली ॥ अर्णोभवः ६ पावनध्वनिः ७ अन्तःकुटिलः ८ महानादः ९ श्वेतः १० पूतः ११ मुखरः १२ दीर्घनादः १३ बहुनादः १४ हरिप्रियः १५ । अस्य गुणाः । कटुरसत्वम् । शीतत्वम् । पुष्ठि- वीर्य्यबलप्रदत्वम् । गुल्मशूलकफश्वासविषदोषना- शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “कम्बुशङ्खनखश्चापि शुक्तिशम्बूककर्कटाः । जीवा एवंविधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥ कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः । वृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥” इति भावप्रकाशः ॥ अन्यच्च । “शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।” इति राजवल्लभः ॥ * ॥ अस्योत्पत्त्यादिर्यथा । “अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति । ग्रीष्ममध्याह्नमार्त्तण्डशतकरुचमुत्तमम् ॥ शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तञ्च सरथञ्चावलीलया ॥ स शिवस्तेन शूलेन दानवस्यास्थिजालकम् । प्रेम्णा च प्रेरयामास लवणोदे च सादरम् ॥ अस्थिभिः शङ्खचूडस्य शङ्खजातिर्ब्बभूव ह । नानाप्रकाररूपा च शश्वत्पूता सुरार्च्चने ॥ प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् । तीर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना ॥ शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा । स स्नातः सर्व्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥ शङ्खे हरेरधिष्ठानं यतः शङ्खस्ततो हरिः । तत्रैव सततं लक्ष्मीर्द्दूरीभूतममङ्गलम् ॥ स्त्रीणाञ्च शङ्खध्वनिभिः शूद्रानाञ्च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थला- त्ततः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥ * ॥ अथ शङ्खमाहात्म्यम् । ब्रह्मोवाच । “शृणु शङ्खस्य माहात्म्यं सर्व्वपापहरं शुभम् ॥ कपिला क्षीरमादाय शङ्खे कृत्वा जनार्द्दनम् । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥” इति भरतधृतब्रह्माण्डपुराणवचनम् ॥ * ॥ धर्म्मशास्त्रप्रयोजकमुनिविशेषः । यथा, -- “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसम्बर्त्ताः कात्यायनबृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” इति याज्ञवल्क्यवचनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्ख पुं-नपुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।2।4

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

शङ्ख पुं-नपुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।3।3

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

शङ्ख पुं-नपुं।

शङ्खः

समानार्थक:शङ्ख,कम्बु,अब्ज

1।10।23।1।3

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ। क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः॥

वृत्तिवान् : शङ्खवादकः

 : विष्णुशङ्खः, सूक्ष्मशङ्खः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

शङ्ख पुं।

नखाख्यगन्धद्रव्यम्

समानार्थक:शुक्ति,शङ्ख,खुर,कोलदल,नख

2।4।130।2।2

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शङ्ख पुं-नपुं।

ललाटास्थिः

समानार्थक:शङ्ख

3।3।18।2।1

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

पदार्थ-विभागः : अवयवः

शङ्ख पुं-नपुं।

सामान्यनिधिः

समानार्थक:निधि,शेवधि,शङ्ख

3।3।18।2।1

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

सम्बन्धि1 : कुबेरः

 : विशेषनिधिः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्ख¦ पु॰ न॰ शम--ख।

१ स्वनामख्याते समुद्रजाते पदार्थेअमरः।

२ ललाटास्थ्नि,

३ निधिभेदे,

४ नखीनामगन्ध-द्रव्ये मेदि॰,

५ कर्णसमीपस्थे--अस्थ्नि,

६ नागभेदे,

७ ह-स्तिदन्तमध्ये त्रिका॰।

८ दशनिखर्वसंख्यायां,

९ तत्-{??}ख्याते च। तस्य शङ्खचूडासुरास्थितस्तदुत्पत्तिःब्रह्मवै॰ प्रकृ॰

१८ अ॰ उक्ता यथा।
“अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति। ग्रीष्म-मध्याह्नमार्त्तण्डसमानरुचमुत्तमम्। शूलञ्च भ्रमणंकृत्वा पपात दानवोपरि। चकार भस्मसात्तञ्च सरथञ्चा-बलीलया। स शिवस्तेन शूलेब दानवस्यास्थिजालकम्। प्रेम्णा च प्रेरयामास लवणोदे च सागरे। अ-स्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह। मानाप्रकाररूपा च शश्वत् पूता सरार्चने। प्रशस्तं शङ्खतोयञ्चदेवानां प्रीतिदं परम्। तोर्थतोयस्वरूपञ्च पवित्रंशम्भुना विना। शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सु-स्थिरा। स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा। शङ्खे हरेरधिष्ठानं यतः शङ्कस्ततो हरिः। तत्रैव स-ततं लक्ष्मीर्दूरीभूतसमङ्खलम्। स्त्रीणाञ्च शङ्खध्वनिभिः[Page5079-a+ 38] शूद्राणाञ्च विशेषतः। भीता रुष्टा याति लक्ष्मीः स्थल-मन्यत् स्थलात्ततः”

१० मुद्राभेदे तन्त्रसा॰।

११ प्रस्तरभेदे। युक्तिकल्पतरौ तल्लक्षणादि यथा
“क्षी-रोदकूलेऽपि सुराष्ट्रदेशे तदन्यतोऽपि प्रभवन्ति शङ्खाः। अरुष्कवर्णाः शशिशुभ्रभासः सुसूक्ष्मवक्त्रा गुरुवो म-हान्तः। ते वामदक्षिणावर्त्तभेदेन द्बिविधा मताः। दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशोधनम्। तेनैव शिरसायस्तु श्रद्दधानः प्रतीच्छति। वारि हित्वा स पापानिपुण्यमाप्नोति मानवः। वृत्तत्वं स्निम्धताच्छत्वं शङ्खस्येतिगुणत्रयम्। आवर्त्तभङ्गदोषो हि हेमयागाद्विनश्यति। ब्रह्मादिजातिभेदेन स पुनश्चतुर्विधः”।
“ये स्निग्धमसृणाकारा मृदवो लघवस्तथा। ब्राह्मणाःप्रस्तराज्ञेयाः सर्वकर्मसु शोभनाः। ये दृढाङ्गाः सुगुरव-तथांशांशविभागिनः। अश्मानः क्षत्रियाज्ञेयाः कर्क-शाङ्गास्तथैव च। मृदवो गुरुवो ये तु ये स्नेहेनेवरक्षिताः। ते वैश्याः स्वविभक्तांशा युजन्ते सर्वकर्मसु। ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः। येऽत्यन्तगुरुवःस्निग्धास्ते शूद्राः प्रस्तराधमाः। इति प्रोक्तमशेषेणसम्यक् पाषाणलक्षणम्। विचार्य्य मतिमान् कार्य्ये नि-योक्तव्यं विचक्षणैः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्ख¦ mn. (-ङ्खः-ङ्खं) The conch-shell used by the Hindus, in two ways especially; offering libations with it, or when perforated at one end blowing it as a horn at sacrifices: frequent mention of it occurs in the battle pieces of the poets, each hero being provided with a conch as his horn. m. (-ङ्खः)
1. One of KUVE4RA'S trea- sures.
2. The temple or temporal bone, sometimes comprising the frontal bone also.
3. A perfume, commonly Nak'hi, appa- rently a dried shell-fish.
4. A military drum.
5. One of the eight chiefs of the Na4gas or serpents of Pa4ta4la described as of a yellow colour.
6. An elephant's cheek.
7. A large number, “a hundred billions.”
8. The name of a saint and legislator.
9. A poet, one of the nine ge'ns, &c. E. शम् to pacify, &c., Una4di aff. ख |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्खः [śaṅkhḥ] ङ्खम् [ṅkham], ङ्खम् [शम्-ख Uṇ.1.12]

The conch-shell, a shell; न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तो$पि Pt.4.11; शङ्खान् दध्मुः पृथक् पृथक् Bg.1.18.

The bone on the forehead; शङ्खान्तरद्योति विलोचनं यत् Ku.7.33; Rām.6. 48.1.

The temporal bone.

The part between the tusks of an elephant.

A hundred billions.

A military drum or other martial instrument.

A kind of perfume (नखी).

One of the nine treasures of Kubera.

N. of a demon slain by Viṣṇu.

N. of the author of a Smriti (mentioned in conjunction with लिखित q. v.).

A bracelet (made of conchshell); अवघ्नन्त्या प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् Bhāg.11. 9.6. -Comp. -अन्तरम् the forehead.

आवर्तः the convolution of a shell.

a kind of fistula in the rectum.-उदकम् the water poured into a conch-shell. -कारः, -कारकः a shell-cutter described as a kind of mixed caste. -क्षीरम् an impossibility; cf. खपुष्प. -चरी, -चर्ची a mark made with sandal (on the forehead). -चूर्णम् powder produced from shells. -जः a large pearl (of the shape of a pigeon's egg). -द्रावः, -द्रावकः a solvent for dissolving shells. -द्राविन् Rumex Vesicarius (आम्ल- वेतस्, Mar. चुका). -ध्मः, -ध्मा m. a shell-blower, conchblower; शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः BriUp.2.4.8. -ध्वनिः the sound of a conch (sometimes, but erroneously, used to denote a cry of alarm or despair). -नखः a kind of aquatic animal, snail; लग्नैः शङ्खनखैः Mb.13.5.2.

पालः an epithet of the sun.

a kind of sweetmeat (Mar. शंकरपाळे).

a kind of snake. -प्रस्थः a spot on the moon. -भृत् m. an epithet of Viṣṇu. -मुखः an alligator. -मुक्ता the mother of pearls. -लिखितः a righteous or just king. (-dual) N. of two writers of Smṛitis. -वलयः a shell-bracelet.-वेला the hour at which the conch is blown; यथा शङ्खवेलायामागन्तव्यमिति यस्मिन्नपि ग्रामे शङ्खो नाध्मायते तस्मिन्नपि स तथाकालो$स्तीति न आगमनं परिहास्यते ŚB. on MS.6.4.42.-स्वनः the sound of a conch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्ख mn. ( ifc. f( आ). )a shell , ( esp. ) the conch-shell (used for making libations of water or as an ornament for the arms or for the temples of an elephant ; a conch-shell perforated at one end is also used as a wind instrument or horn ; in the battles of epic poetry , each hero being represented as provided with a conch-shell which serves as his horn or trumpet and often has a name) AV. etc. IW. 403

शङ्ख m. a partic. high number (said to = a hundred billions or 100 , 000 krores) MBh.

शङ्ख m. the temporal bone , temple( accord. to some also " the bone of the forehead " or , " frontal bone ") Ya1jn5. MBh. etc.

शङ्ख m. an elephant's cheek or the part between the tusks( हस्ति-दन्त-मध्य) L.

शङ्ख m. N. of the teeth of an elephant 23 years old VarBr2S.

शङ्ख m. Unguis Odoratus L.

शङ्ख m. a partic. मन्त्रGobh.

शङ्ख m. a kind of metre , Ked. N. of one of कुबेर's treasures and of the being presiding over it MBh. Ka1v. etc.

शङ्ख m. a military drum or other martial instrument W.

शङ्ख m. N. of one of the 8 chiefs of the नागs(See. ) MBh. Hariv. Pur.

शङ्ख m. of a दैत्य(who conquered the gods , stole the वेदs , and carried them off to the bottom of the sea , from whence they were recovered by विष्णुin the form of a fish) ib.

शङ्ख m. of a demon dangerous to children A1pGr2. Sch.

शङ्ख m. of a mythical elephant R.

शङ्ख m. N. of various men( pl. N. of a गोत्र) AV. etc.

शङ्ख m. of a son of विराटMBh.

शङ्ख m. of a son of वज्र-नाभHariv. Pur.

शङ्ख m. of a law-giver (often mentioned together with his brother लिखित, See. ) Ya1jn5. MBh. etc. (See. comp. below)

शङ्ख m. of the author of RV. x , 15 (having the patr. यामायन.) Anukr.

शङ्ख m. of another poet Cat.

शङ्ख m. of a country in the south of India (said to abound in shells) VarBr2S. (See. g. शण्डिका-दि)

शङ्ख m. of a mountain Hariv. Pur.

शङ्ख m. of a forest VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṅkha : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 8; he was one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*3rd word in right half of page p60_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṅkha : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 8; he was one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*3rd word in right half of page p60_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śaṅkha in the Atharvaveda,[१] with the epithet Kṛśana, denotes a pearl-shell used as an amulet. In the later literature[२] it denotes a ‘shell’ or ‘conch’ used for blowing as a wind instrument.

  1. iv. 10, 1. See Lanman in Whitney, Translation of the Atharvaveda, 161.
  2. Bṛhadāraṇyaka Upaniṣad, ii. 4, 9;
    iv. 5, 10.
"https://sa.wiktionary.org/w/index.php?title=शङ्ख&oldid=504758" इत्यस्माद् प्रतिप्राप्तम्