शब्दार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरःसारव[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दार्थ¦ m. (-र्थः)
1. The sense or meaning of words.
2. Words and sense. E. शब्द, अर्थ sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दार्थ/ शब्दा m. ( du. )sound (or word) and sense Sa1h. (See. अर्थ-शब्दौg. राज-दन्ता-दि)

शब्दार्थ/ शब्दा m. the nature or meaning of sounds VPra1t.

शब्दार्थ/ शब्दा m. the meaning of a word(See. शब्दशब्दा-र्थ-मञ्जूषा)

शब्दार्थ/ शब्दा m. sense or meaning of oral tradition (as a source of knowledge ; See. comp. )

"https://sa.wiktionary.org/w/index.php?title=शब्दार्थ&oldid=508258" इत्यस्माद् प्रतिप्राप्तम्