शम्बूक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बूकः, पुं, स्त्री, (शम् + “उलूकादयश्चेति” उणा० ४ । ४१ । इति उकः वुगागमश्च निपात्यते ।) जलजन्तुविशेषः । शामूक इति भाषा । तत्- पर्य्यायः । जलशुक्तिः २ । इत्यमरः ॥ शम्बुका ३ शम्बुकः ४ शम्बुक्कः ५ शाम्बुकः ६ शम्बुः ७ शाम्बुक्कः ८ । इति शब्दरत्नावली ॥ जल- डिम्बः ९ दुश्चरः १० पङ्कमण्डूकः ११ । इति हारावली ॥ पुं, गजकुम्भान्तर्भागः । घोङ्गः । शूद्रतापसः । (यथा, उत्तरचरिते । २ । “दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरयं मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥”) इति मेदिनी ॥ दैत्यविशेषः । शङ्खः । इति हेमचन्द्रः क्षुद्रशङ्खः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बूक पुं।

सर्वजलशुक्तिकाः

समानार्थक:शम्बूक,जलशुक्ति

1।10।23।2।3

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ। क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बूक¦ mf. (-कः-का) A bivalve-shell. m. (-कः)
1. A conch-shell.
2. A snail.
3. A Su4dra, who had become a devotee in the time of RA4MACHANDRA, and was slain by him.
4. The edge of the frontal protuberance of the elephant.
5. The name of a Daitya. E. शम् to be tranquil, ऊकन् aff. and वुक् augment; also with the vowel short, शम्बुक, and the final consonant then rejected, शम्बु; it is also read, शम्बुक्क and with the first vowel long, शाम्बूक, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बूकः [śambūkḥ], [शम्ब्-ऊकः Uṇ.4.43]

A bivalve shell (शम्बूका also in this sense).

A small conch-shell.

A snail.

The edge of the frontal protuberance of an elephant.

N. of a Śūdra (who practised penance though forbidden to his caste and was in consequence slain by Rāma; see inter alia U.2 and R.15).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बूक m. a bivalve shell , any shell or conch Ka1v. Katha1s. Sus3r. (also f( आ). L. )

शम्बूक m. a snail W.

शम्बूक m. a kind of animal(= घोङ्घ) L.

शम्बूक m. the edge of the frontal protuberance of an elephant L.

शम्बूक m. N. of a शूद्र(who had become a devotee and was slain by राम-चन्द्र) R. Uttarar. (See. शम्बुक)

शम्बूक m. of a दैत्यL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAMBŪKA : A Śūdra muni. During the reign of Śrī Rāma a great number of children died in the country and many parents wept before the king about the loss of their offsprings. According to Vasiṣṭha's advice Rāma enquired whether anybody indulged in actions not proper to his station in life. Śrī Rāma surveyed the country from the air in a Vimāna, and during the survey he found Śambūka, the śūdra muni hanging with his head down and inhaling smoke from a fire lit under him. Thus, having found out that the tapas by that śūdra was the reason for the children's death, Rāma killed Śambūka immediately. (Kamba Rāmāyaṇa, Uttarakāṇḍa).


_______________________________
*12th word in right half of page 678 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शम्बूक&oldid=504794" इत्यस्माद् प्रतिप्राप्तम्