शर्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्धः [śardhḥ], [शृध्-घञ्]

Breaking wind, flatulence (said to be n. also in this sense).

A troop, multitude.

Strength, power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्ध mfn. ( शृध्)defiant , bold ( orig. " breaking wind against another ") RV.

शर्ध m. breaking wind , flatulence Vop.

शर्ध m. a (defiant or bold) host , troop ( esp. the host of the मरुत्s) RV.

शर्ध etc. See. p. 1058 , col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śardha. See Vrāta.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शर्ध&oldid=504816" इत्यस्माद् प्रतिप्राप्तम्