शश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश, प्लवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) शशी शशिशुशीः शशन्निति किरातयमकात् । शशति भेकः प्लवेन गच्छ तीत्यर्थः । तृ फल भज इत्यत्र वर्ज्जनमस्यैव । दन्त्यान्तोऽयमपीत्येके । इति दुर्गादासः ॥

शशः, पुं, (शशति प्लवेन गच्छतीति । शश + अच् ।) मृगविशेषः । इत्यमरः ॥ शशारु इति खरगोश इति च भाषा ॥ (यथा, मनौ । २ । २७० । “शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥”) अस्य मांसगुणाः । स्वादुत्वम् । कषायत्वम् । मलबद्धकारित्वम् । शीतत्वम् । लघुत्वम् । शोथातीसारपित्तरक्तनाशत्वम् । रूक्षत्वञ्च । इति राजवल्लभः । अपि च । “शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ॥” इति राजनिर्घण्टः ॥ अन्यच्च । “शशः शूली लोमकर्णो विलेशयः प्रकीर्त्तितः । शशः शीतो लधुर्ग्राही रूक्षः स्वादुः सदा हितः ॥ वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वरातीसारशोषास्रश्वासामयहरश्च सः ॥” इति भावप्रकाशः ॥ श्राद्धेऽस्य मांसस्य दानफलं यथा, -- “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” इति श्राद्धतत्त्वम् ॥ विष्णवे एतन्मांसस्य देयत्वं यथा, -- “मार्गं मांसं तथा च्छागं शाशं समनुयुज्यते । एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥” इत्येकादशीतत्त्वम् ॥ चन्द्रलाञ्छनः । इति धरणिः ॥ वोलः । लोध्रः । मनुष्यविशेषः । इति मेदिनी ॥ स तु चतुर्व्विध- पुरुषान्तर्गतपुरुषविशेषः । तस्य लक्षणं यथा, -- “मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी शशोऽयम् ॥” इति रतिमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश पुं।

शशः

समानार्थक:शश

2।5।11।1।6

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश¦ प्लुतगतौ भ्वा॰ पर॰ सक॰ सेट्। शशस्ति। अशाशीत् अशशीत्

शश¦ पुं स्त्री॰ शश--अच्। पशुभेदे (खरगोश) अमरः। स्वार्थेक। तत्रैव।
“शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितःवह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः। ज्वर[Page5091-a+ 38] तिसारशोषाम्रश्वासामयहरश्चसः” भावप्र॰। श्राद्धे तन्मांसदाने फलभेदः श्रा॰ त॰ उक्तो यथा
“ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्। मासवृद्ध्याभितृप्यन्तिदत्तेनेह पितामहाः” तन्मासं विष्णवे देयं यथोक्तं
“मार्गं मांसं तथा छागं शाशं समनुषज्यते। एतानिमे प्रियाणि स्युः प्रपद्यानि वसुन्धरे!”। वराहपु॰

२ चन्द्रा-ङ्करूपेमृगे धरणिः।

३ बोले

४ लोध्रे

५ नरभेदे मेदि॰। तल्लक्षणं यथा
“मृदुवचनसुशीसः कोमलाङ्गः सुकेशःसकलगुणनिधानं सत्यवादी शशोऽयम्” रतिम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश¦ m. (-शः)
1. A hare or rabbit.
2. The Lo4d'h-tree, (Symplocos race- mosa.)
3. Gum myrrh.
4. A man of mild and virtuous character, but uxorous and woman-led, one of the four characters in which men are classed by erotic writers.
5. The spots on the moon, sup- posed to resemble the figure of a hare. E. शश् to go by leaps or jumps, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशः [śaśḥ], 1 A hare, rabbit; Ms.3.27;5.18.

The spots on the moon (which are popularly considered to resemble the form of a hare).

One of the four classes into which men are divided by erotic writers; thus defined; मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशो$यम् Śabdak.; see Ratimañjarī 35 also.

The Lodhra tree.

Gum-myrrh.

An antelope.

Comp. अङ्कः the moon; रामाभिधानमपरं जगतः शशाङ्कम् Pratimā 4.1.

camphor. ˚अर्धमुख a. crescent-headed (as an arrow). ˚मूर्तिः an epithet of the moon. -लेखा the digit of the moon, lunar crescent.

अदः a hawk, falcon.

N. of a son of Ikṣvāku, father of पुरंजय. -अदनः a hawk, falcon. -ऊर्णम्, -लोमन्n. the hair of a rabbit, hair-skin.

धरः the moon; उत्पातधूमलेखाक्रान्तेव कला शशधरस्य Māl.9.49; प्रसरति शशधर- बिम्बे Gīt.7.

camphor. ˚मौलिः an epithet of Śiva.-पदम् a hare's track (easily got over). -प्लुतकम् a scratch with a finger-nail. -भृत् m. the moon. ˚भृत् m. an epithet of Śiva. -रजस् n. a particular measure.-लक्ष्मणः an epithet of the moon.

लाञ्छनः the moon; यदि स्यात् पावकः शीतः प्रोष्णो वा शशलाञ्छनः Pt.4.51; Ku. 7.6.

camphor.

बि(वि)न्दु the moon.

an epithet of Viṣṇu. -विषाणम्, -शृङ्गम् a hare's horn; used to denote anything impossible, an utter impossibility; कदाचिदपि पर्यटञ् शशविषाणमासादयेत् Bh.2.5; शशशृङ्ग- धनुर्धरः; see खपुष्प. -स्थली the country between the Ganges and Yamunā, the Doab.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश m. a hare , rabbit , or antelope (the markings on the moon are supposed to resemble a hare or rabbit) RV. etc. etc. (for शशस्य व्रतSee. under कर्षू, p.260)

शश m. a kind of meteor AV. v , 17 , 4

शश m. N. of a man born under a partic. constellation VarBr2S.

शश m. a man of mild character and easily led (one of the four classes into which men are divided by erotic writers , the other three being अश्व, मृगand वृषन्) L.

शश m. the लोध्रtree , Symplocos Racemosa Ka1d.

शश m. gum-myrrh L.

शश m. N. of a part of जम्बु-द्वीपMW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the flesh of the hare, good for श्राद्ध. M. १७. ३३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaśa, ‘hare,’ is found once in the Rigveda,[१] where it is said to have swallowed a razor. The animal is occasionally mentioned later also.[२]

  1. x. 28, 2. Later, a goat supplants the hare in this curious story;
    see Bo7thling, Proceedings of the Saxon Academy, 1894, et seq.
  2. Vājasaneyi Saṃhitā, xxiii. 56;
    xxiv. 38;
    Maitrāyaṇī Samhitā, iii. 14, 15;
    the hare in the moon, Śatapatha Brāhmaṇa, xi. 1, 5, 3.

    Cf. Zimmer, Altindisches Leben, 84.
"https://sa.wiktionary.org/w/index.php?title=शश&oldid=504833" इत्यस्माद् प्रतिप्राप्तम्