शश्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्, व्य, (शश + बाहुलकाद्बत् ।) पुनःपुनः । इत्यमरः ॥ (यथा, गीतायाम् । ६ । ३१ । “क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं निय- छति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् अव्य।

पुनः

समानार्थक:शश्वत्

3।3।244।2।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , शेषः

शश्वत् अव्य।

सहार्थः

समानार्थक:शश्वत्

3।3।244।2।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , शेषः

शश्वत् अव्य।

पौनःपुन्यः

समानार्थक:मुहुस्,पुनःपुनर्,शश्वत्,अभीक्ष्णम्,असकृत्

3।4।1।2।3

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , क्रिया

शश्वत् अव्य।

निरन्तरम्

समानार्थक:घन,अभीक्ष्णम्,शश्वत्

3।4।11।1।4

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्¦ अव्य॰ शश--वति।

१ नैरन्तर्य्ये

२ पुनःपुनरित्यर्थे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्¦ Ind.
1. Again and again, frequently, repeatedly, perpetually.
2. Together with E. शश् to go by jumps, वति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् [śaśvat], ind.

Perpetually, eternally, for ever.

Constantly, repeatedly, always, frequently, again and again; जीवन् पुनः शश्वदुपप्लवेभ्यः (पासि) R.2.48;4.7; Mu.3.19; Bhāg.1.73.14; Me.57. (In comp. शश्वत् may be translated by 'lasting, eternal'; as शश्वच्छान्ति eternal tranquillity.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् mf( शश्वती, or ती)n. ( accord. to some for सस्वत्and corresponding to Gk. ?) perpetual , continual , endless , incessant , frequent , numerous , many ( esp. applied to the ever-recurring dawns) RV.

शश्वत् mf( शश्वती, or ती)n. all , every RV. AV. TBr.

शश्वत् mf( शश्वती, or ती)n. at once , forthwith , directly (generally preceded or followed by ह; शश्वत्-शश्वत्, no sooner-than forthwith) S3Br. BhP.

शश्वत् mf( शश्वती, or ती)n. it is true , certainly , indeed Br.

"https://sa.wiktionary.org/w/index.php?title=शश्वत्&oldid=319154" इत्यस्माद् प्रतिप्राप्तम्