शाकटायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायनः, पुं, (शकटस्यापत्यं पुमान् । शकट + “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।) अष्ट- शाब्दिकान्तर्गतशाब्दिकविशेषः । यथा, -- “इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटा- यनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ (अयन्तु नाममात्रं धातुनिष्पन्नमाह । यथा, कातन्त्रे कृत्सु उणादयो भूतेऽपि इत्यत्र त्रिलोचनः । “नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकः । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन¦ पु॰ व्याकरणकारके मुनिभेदे
“इन्द्रश्चन्द्रः काशकृत्स्त्न्यापिशली शाकटायनः। पाणिन्यमरजैनेन्द्राः ज-यन्त्यष्टादिशाव्दिकाः” कविकल्पद्रुमः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन¦ m. (-नः) Name of a philologist and grammarian.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायनः [śākaṭāyanḥ], N. of a philologist and grammarian often referred to by Pāṇini and Yāska; cf. व्याकरणे शकटस्य च तोकम् Nir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन m. (fr. शकट) patr. of an ancient grammarian Pra1t. Nir. Pa1n2.

शाकटायन m. of a modern grammarian Gan2ar. Vop.

शाकटायन m. of the author of a law-book(See. -स्मृति).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pravara of the भार्गवस्. M. १९५. ३१; १९६. ४५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀKAṬĀYANA : A famous grammarian. He lived be- fore Yāska and Pāṇini. He is considered to be the author of the well-known text on grammar called ‘Uṇādisūtrapāṭha’. He is referred to as the foremost among the grammarians in the aṣṭādhyāyī of Pāṇini. (Pāṇinisūtra, 1, 4, 86 and 87).


_______________________________
*9th word in right half of page 667 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śākaṭāyana, ‘descendant of Śakaṭa,’ is the patronymic of a grammarian referred to by Yāska[१] and in the Prātiśākhyas,[२] as well as often later.

  1. Nirukta, i. 3, 12 et. seq.
  2. Rigveda Prātiśakhya, i. 3;
    xiii. 16;
    Vājasaneyi Prātiśakhya, iii. 8, etc.

    Cf. Weber, Indian Literature, 143, 151, 152, 217.
"https://sa.wiktionary.org/w/index.php?title=शाकटायन&oldid=474760" इत्यस्माद् प्रतिप्राप्तम्