शाकप्रभेदः

विकिशब्दकोशः तः

शाकप्रभेदः

संस्कृतभाषा[सम्पाद्यताम्]

  • शाकं, हरितकं, शूरणं, शिग्रुः, मूषितं, मुष्टं, अपहारः, लोप्तुं, होढम्।

अर्थः[सम्पाद्यताम्]

  • शाकप्रभेदः नाम शाकम्।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • शूरणम् - Cabbage.
  • शाकप्रभेदः - A pot herb.
  • मूषितम् - Any thing stolen.

अनुवादाः[सम्पाद्यताम्]

  • तेलुगु - కోసుకూర.
  • कन्नट - ಕೊಸುಗಡ್ಡೆ.
  • हिन्दी - छांटन, बंद-गोभी.
"https://sa.wiktionary.org/w/index.php?title=शाकप्रभेदः&oldid=506995" इत्यस्माद् प्रतिप्राप्तम्