शाक्त्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्यः, त्रि, शक्त्युपासकः । इति शक्तिशब्दात् ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य¦ m. (-क्त्यः) A worshipper of the female principle or S4akti. E. शक्ति the personified energy of a divinity, and यञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य m. a worshipper of the शक्तिW.

शाक्त्य m. patr. of गौर-वीतिAitBr. S3Br. S3rS.

शाक्त्य m. N. of two सामन्s A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāktya, ‘descendant of Śakti,’ is the patronymic of Gaurivīti.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य न.
अतिरात्र सोम-याग में एक साम का नाम, जै.ब्रा. I. 215।

  1. Aitareya Brāhmaṇa, iii. 19, 4;
    Śatapatha Brāhmaṇa, xii. 8, 3, 7;
    Pañcaviṃśa Brāhmaṇa, xi. 5, 14;
    xii. 13, 10;
    xxv. 7, 2;
    Āpastamba Śrauta Sūtra, xxiii. 11, 14;
    xxiv. 10, 6. 8.
"https://sa.wiktionary.org/w/index.php?title=शाक्त्य&oldid=480483" इत्यस्माद् प्रतिप्राप्तम्