शाट्यायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट्यायनम्, क्ली, प्रकृतकर्म्मवैगुण्यप्रशमनाथहोमः । यथा । यत्तु प्रकृतकर्म्मवैगुण्यप्रशमनाय शाट्या- यनहोमाभिधानं भवदेवभट्टसम्मतं तन्न प्रामा- णिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायण- चरणैर्गोभिलभाष्ये तदप्रमाणीकृतत्वात् । छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थं प्रकारत्रय- मात्रमुक्तम् । यथा, -- “यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे यथा ॥ अपि वाज्ञातमित्येषा प्राजापत्यापि बाहुतिः । होतव्या त्रिर्व्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥” त्रिर्व्विकल्प इत्यनेन कल्पान्तरनिषेधात् गोभि- लीयकर्म्मणि शाट्यायनहोमो न युक्तः । किन्तु व्यस्तसमस्तमहाव्याहृतिभिश्चतसृभिः प्राय- श्चित्तहोमो युक्तः । विशारदप्रभृतयोऽप्येवम् । शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीय- त्वम् । इति तिथ्यादितत्त्वम् ॥

शाट्यायनः, पुं, मुनिविशेषः । इति पुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट्यायन¦ पु॰

१ मुनिभेदे, तेन प्रोक्तम् अण्।

२ प्रकृतहोम-कर्मणि वैगुण्यसमाधनार्थं विहिते होमभेदे न॰ भवदवः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट्यायनम् [śāṭyāyanam], An oblation for remedying anything wrong in the performance of a rite. -नः N. of a teacher and author of various works.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट्यायन m. ( patr. fr. शाट्य)N. of a teacher and author of various works(See. below)

शाट्यायन m. pl. " the followers of शाट्यायन" A1s3vGr2. R. etc.

शाट्यायन n. an oblation for remedying anything wrong in the performance of an act or rite(See. -होम)

शाट्यायन mf( ई)n. of or belonging to -S3 शाट्यायनor the -S3 शाट्यायन-ब्राह्मणMW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāṭyāyana, ‘descendant of Śāṭya,’ is the patronymic of a teacher mentioned twice in the Śatapatha Brāhmaṇa[१] and often in the Jaiminīya Upaniṣad Brāhmaṇa.[२] In a Vaṃśa (list of teachers) in the latter work[३] he is called a pupil of Jvālāyana, while in the Vaṃśa at the end of the Sāmavidhāna Brāhmaṇa he appears as a pupil of Bādarāyaṇa. The Śāṭyāyanins, his followers, are frequently mentioned in the Sūtras,[४] the Śāṭyāyani Brāhmaṇa[५] and the Śāṭyāyanaka[६] being also referred to in them. It has been shown by Oertel[७] that this Brāhmaṇa bore a close resemblance to, and probably belonged to the same period as, the Jaiminīya Brāhmaṇa.

  1. viii. 1, 4, 9;
    x. 4, 5, 2.
  2. i. 6, 2;
    30, 1;
    ii. 2, 8;
    4, 3;
    9, 10;
    iii. 13, 6;
    28, 5.
  3. iv. 16, 1.
  4. Lāṭyāyana Śrauta Sūtra, iv. 5, 18;
    Anupada Sūtra, i. 8;
    ii. 9;
    iii. 2, 11;
    iv. 8, etc.;
    Weber, Indische Studien, 1, 44.
  5. Āpastamba Śrauta Sūtra, v. 23, 3.
  6. Ibid., x. 12, 13. 14;
    Lāṭyāyana Śrauta Sūtra, i. 2, 24;
    Āśvalāyana Śrauta Sūtra, i. 4, 13.
  7. Journal of the American Oriental Society, 16, ccxli;
    18, 20 et seq.

    Cf. Macdonell, Sanskrit Literature, 203;
    Aufrecht, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 151, 152.
"https://sa.wiktionary.org/w/index.php?title=शाट्यायन&oldid=474770" इत्यस्माद् प्रतिप्राप्तम्