शात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातम्, क्ली, (शो + क्तः । “शाच्छोरन्यतरस्याम् ।” ७ । ४ । ४१ । इति पक्षे इत्वाभावः ।) सुखम् । तद्वति, त्रि । इत्यमरः ॥ (विनाशः । यथा, मुश्रुते । ४ । १ । “पाणिप्राप्तं पाणिदाहं नखशातं करोति च ॥”)

शातः, त्रि, (शो + क्तः ।) दुर्ब्बलः । निशितः । इति मेदिनी ॥ धुस्तूरः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात नपुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।25।1।4

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

शात नपुं।

शाणादिना_तीक्ष्णीकृतम्

समानार्थक:निशित,क्ष्णुत,शात,तेजित

3।1।91।1।5

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात¦ न॰ शो--क्त।

१ सुखे

२ तद्वति त्रि॰ अमरः।

३ छिन्ने

४ कृशेत्रि॰ विश्वः।

५ दुर्बले

६ निशिते च त्रि॰ मेदि॰।

७ धूस्तूरेपु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात¦ mfn. (-तः-ता-तं)
1. Happy, well, prosperous.
2. Feeble, thin.
3. Sharpened, whetted, sharp.
4. Handsome, bright. n. (-तं) Joy, pleasure, happiness. E. शो to reduce or diminish, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात [śāta], p. p. [शो-क्त]

Sharpened, whetted; हास्यः पश्यन्नपि रिपुशिरः शाणशातं कुठारम् Mv.3.28; sharp; रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि Ve.6.12.

Thin, slender; शय्यागतेन रामेण माता शातोदरी बभौ R.1.69.

Weak, feeble.

Beautiful, handsome.

Cut down.

Happy, thriving. -तः The Dhattūra plant. -तम् Happiness, pleasure, delight; मानिनीजनजनितशातम् Gīt. 1. -Comp. -उदरी a woman with a slender waist; शातोदरी युवदृशां क्षणमुत्सवो$भूत् Śi.5.23; R.1.69. -शिखa. sharp-pointed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात mfn. (fr. शो; See. शित)sharpened , whetted , sharp Katha1s. Ra1jat.

शात mfn. thin , feeble , slender , emaciated Hariv. Ka1v. VarBr2S.

शात n. the thorn-apple MW.

शात m. (fr. 2. शद्)falling out or decaying (of nails , hair etc. ) Sus3r.

शात n. joy , pleasure , happiness L.

शात mfn. handsome , bright , happy W.

शात वृद्धिform of शत, in comp.

शात mfn. See. 1. शात, p. 1063 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=शात&oldid=504856" इत्यस्माद् प्रतिप्राप्तम्