शान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तिः, स्त्री, (शम + क्तिन् ।) कामक्रोधादि- प्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य रेवती पुष्या अश्विनी हस्ता । तत्र चन्द्रः शोभनः । लग्नं शोभनम् । इति ज्योतिषतत्त्वम् ॥

शान्तिः, पुं, वृत्तार्हद्विशेषः । जिनचक्रवर्त्तिविशेषः । इति हेमचन्द्रः ॥ दशमन्वन्तरीयेन्द्रः । यथा, -- “धर्म्मपुत्त्रस्य पुत्त्रांस्तु दशमस्य मनोः शृणु । सुक्षेत्रश्चोत्तमौजाश्च भूमिश्रेण्यश्च वीर्य्यवान् ॥ शतानीको निरमित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्च्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ आपो मूर्त्तिर्हविष्मांश्च स्वकृतिश्चाव्ययस्तथा । नाभागोऽप्रतिमश्चैव सौरभा ऋषयस्तथा ॥ प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा । वालिशत्रुस्तं हरिश्च गदया धातयिष्यति ॥” इति गारुडे ८७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्ति स्त्री।

कामक्रोधाद्यभावः

समानार्थक:शमथ,शम,शान्ति

3।2।3।1।3

शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः। अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्ति¦ स्त्री शम--क्तिन्।

१ कामक्रोधादिजये

२ विषयेभ्योमनसो निवाइणे अमरः।

३ उपद्रवनिवारणे

४ निवारणेच
“यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु। या तुष्टिर्जायते चित्ते सा शान्तिः कथ्यते बुधैः” पद्मपु॰क्रियायो उक्ते

५ सन्तोषभेदे

६ दुर्गायाम्
“सर्वज्ञा सर्ववेत्तृ-त्वात् शान्तित्वाच्छान्तिरुच्यते” देवीपु॰।

७ पूजाहोम-जपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौःस्थ्यदुः-स्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तौ च
“यथाशस्त्रप्रहाराणां कवचं विनिवारकम्। तथा दैवोपघा-तानां शान्तिर्भवति वारणम्” मलमासधृतवाक्यम्। साच मलमासेऽपि कार्य्या नैमित्तिकत्वात्
“नैमित्तिकानिकाम्यानि निपतन्ति यथा यथा। तथा तथैव कार्य्याणि[Page5098-a+ 38] न कालस्तु विधीयते” इति मल॰ त॰ वाक्यात्। अद्भु-तादिशान्तिश्च हेमाद्रिशान्तिकाण्डे शान्तिमयूस्रादौ दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्ति¦ f. (-न्तिः)
1. Quiet, tranquillity, stoicism, the absence of passion, and indifference to objects of pleasure or pain; it is especially applied to the tranquillity of devotion, or quietism, by which the mind is wholly fixed on the subject of its meditation or worship, and is utterly disregardless of external impressions.
2. Good- fortune, auspiciousness, felicity.
3. Rest, repose.
4. Expiatory or propitiatory rites to avert any evil.
5. Preliminary ceremonies to avert inauspicious accidents at any religious celebration.
6. Remission, alleviation. m. (-न्तिः)
1. The sixteenth Jina or Jaina deified sage of the present, era.
2. One of the Jaina emperors of the universe. E. शम् to be appeased, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तिः [śāntiḥ], f. [शम्-क्तिन्]

Pacification, allayment, alleviation, removal; अध्वरविघातशान्तये R.11.1,62.

Calmness, tranquillity, quiet, ease, rest, repose; स्मर संस्मृत्य न शान्तिरस्ति मे Ku.4.17; शान्तिः कुतस्तस्य भुजङ्गशत्रोः Māl.6.1; यत् किंचिद् वस्तु संप्राप्य स्वल्पं वा यदि वा वहु । या तुष्टि- र्जायते चित्ते सा शान्तिः कथ्यते बुधैः ॥ Padma P.

Cessation of hostility; सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा Bv.1.125.

Cessation, stop.

Absence of passion, quietism, complete indifference to all worldly enjoyments; तदुपहितकुटुम्बः शांन्तिमार्गोत्सुको$भूत् R.7.71.

Consolation, solace.

Settlement of differences, reconciliation.

Satisfaction of hunger.

An expiatory rite, a propitiatory rite for averting evil; शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि Rām.1.8.16.

Good fortune, felicity, auspiciousness.

Exculpation or absolution from blame.

Preservation.

N. of Durgā.

Destruction, end, death. -Comp. -उदम्, -उदकम्, -जलम् soothing or propitiatory water; अहमपि वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि Ś.3. -कर, -कारिन् a. soothing, pacifying. -कर्मन् any action of averting evil. -गृहम् a room for rest or retirement. -मार्गः the life peaceful and leading to मोक्ष; तदुपहितकुटुम्बः शान्तिमार्गोत्सुको$भूत् R.7.71. -वाचनम् reciting of a text for averting evil. -सलिलम् propitiatory water. -होमः a sacrifice or burnt offering to avert or remove an evil; सावित्राञ्छान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः Ms. 4.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्ति f. tranquillity , peace , quiet , peace or calmness of mind , absence of passion , averting of pain( शान्ति! शान्ति! शान्ति! may the three kinds of pain be averted!) , indifference to objects of pleasure or pain Kat2hUp. MBh. etc.

शान्ति f. alleviation (of evil or pain) , cessation , abatement , extinction (of fire etc. ) AV. etc.

शान्ति f. a pause , breach , interruption Hcat.

शान्ति f. any expiatory or propitiatory rite for averting evil or calamity Br. etc. (See. RTL. 346 )

शान्ति f. peace , welfare , prosperity , good fortune , ease , comfort , happiness , bliss MBh. R. etc.

शान्ति f. destruction , end , eternal rest , death Ka1v. Katha1s. BhP.

शान्ति f. = शान्ति-कल्पBhP.

शान्ति f. Tranquillity etc. personified (as a daughter of श्रद्धा, as the wife of अथर्वन्, as the daughter of दक्षand wife of धर्म) Hariv. Prab. Pur.

शान्ति m. N. of a son of इन्द्रMBh.

शान्ति m. of इन्द्रin the tenth मन्व्-अन्तरPur.

शान्ति m. of a तुषित(son of विष्णुand दक्षिणा) ib.

शान्ति m. of a son of कृष्णand कालिन्दीib.

शान्ति m. of a ऋषिMBh.

शान्ति m. of a son of अङ्गिरस्ib.

शान्ति m. of a disciple of भूतिMa1rkP.

शान्ति m. of a son of नीलand father of सु-शान्तिVP.

शान्ति m. (with जैनs) of an अर्हत्and चक्र-वर्तिन्L.

शान्ति m. of a teacher (also called रत्ना-कर-श्) Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Kardama, married to Athar- वण: दध्यञ्च was her son. यज्ञ was popularised in the world by her. भा. III. २४. २४; IV. 1. ४२.
(II)--a son of दक्षिणा, and a तुषित god. भा. IV. 1. 7-8.
(III)--a daughter of दक्ष, and a wife of Dharma, gave birth to Sukha (क्षेम-वा। प्।). भा. IV. 1. ४९ and ५१; Br. II. 9. ५०, ६१; वा. १०. २५. ३७; Vi. I. 7. २३, ३०.
(IV)--a son of नील, and father of सुशान्ति. भा. IX. २१. ३०-31; Vi. IV. १९. ५७. [page३-404+ २७]
(V)--a son of कृष्ण and कालिन्दी. भा. X. ६१. १४.
(VI)--(Kalpa) author of: a master of Atharva सम्हिता. भा. XII. 7. 4; Br. II. ३५. ६२.
(VII)--a R. in शाल्मलिद्वीप. Br. II. १९. ४६.
(VIII)--a son of तामस Manu. Br. II. ३६. ४९.
(IX)--the Indra of the gods--सुधामान and Viruddhas; फलकम्:F1:  Br. IV. 1. ६९.फलकम्:/F Indra of the tenth epoch of Manu. फलकम्:F2:  Vi. III. 2. २६.फलकम्:/F
(X)--a कला of Hari. Br. IV. ३५. ९५.
(XI)--a शक्ति. Br. IV. ४४. ७१.
(XII)--to avert impending evils; अभया to get rid of fear, सौम्या to get rid of disease, वैष्णवी against famine and fear from insects and robbers, रौद्री if beasts get sick and die, ब्राह्मी when hetrodoxy prevails, रौद्री for fear of other king's troubles, वायवी for diseases of wind, etc., वारुणी for famines and absence of rains, भार्गवी for fear of curse, etc., प्राजापत्या for miscarriages in delivery, त्वाष्ट्री for bad growth of vegetables, कौमारी for well being of children, आग्नेयी for fear of fire and disobedience, troubles from ser- vants, etc., गान्धर्वि for horses, आन्गिरसि for elephants, [page३-405+ २७] नैऋऋती for fear of ghosts and spirits, याम्या for bad dreams, कौबेरि for loss of wealth, पार्थिवी for loss of trees and lands. These are to be done at particular times of the day when certain नक्षत्रस् like Hasta, स्वाति are in the ascendant. M. २२८. 5-२७.
(XIII)--one of the four fruits of प्राणायाम, the ruin of all sins of the Pitrs and cognates. वा. ११. 6.
(XIV)--(Pracetas): Agni. वा. २९. २७.

--a R. from the lake जया. M. १२१. ७१; वा. ४७. ७१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀNTI I : Daughter of Dakṣa by his wife Prasūti. Prasūti delivered including Śānti twentyfour children. (Viṣṇu Purāṇa, Part 1, Chapter 7).


_______________________________
*4th word in right half of page 689 (+offset) in original book.

ŚĀNTI II : A king born in the dynasty of Bharata, son of Duṣyanta. He was the son of Nīla, grandson of Ajamīḍha and father of Suśānti. (Bhāgavata, 9th Skandha).


_______________________________
*5th word in right half of page 689 (+offset) in original book.

ŚĀNTI III : Name of the Indra of the fourth Manvantara (Ādi Parva, Chapter 196, Verse 29).


_______________________________
*6th word in right half of page 689 (+offset) in original book.

ŚĀNTI IV : A maharṣi. Son of Aṅgiras, he was called Ātmeyu also. He had participated in the Yajña con- ducted by Uparicaravasu. (Śānti Parva, Chapter 336, Verse 8; Ādi Parva, Chapter 196, Verse 20; Anuśāsana Parva, Chapter 85, Verse 130).


_______________________________
*7th word in right half of page 689 (+offset) in original book.

ŚĀNTI V : A maharṣi who was a disciple of the Ṛṣi called Bhūti, who did once go to participate in a yajña con- ducted by his brother Suvarccas, leaving matters con- nected with his āśrama with Śānti, who discharged his duties quite well in the absence of his master. One day when agni became very scarce in the āśrama he praised Agnideva, and noticing that the Deva was pleased Śānti requested him to bestow a son on the maharṣi. Accordingly a son was born to Bhūti, who later on be- came famous as ‘Bhautyamanu.’ Bhūti, who was pleased with the devout life of his disciple (Śānti) taught him Sāṅgaveda. (Mārkaṇḍeya Purāṇa).


_______________________________
*8th word in right half of page 689 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्ति स्त्री.
यजमान जब मरने वाला होता है, उस समय अध्वर्यु द्वारा पढ़ा जाने वाला ‘शन्नो मित्रः----’ तै.उप. 1.1, से आरम्भ होने वाले अनुवाक के मन्त्रों का नाम, वैखा.गृ.सू. 5.1-6; बुरे पहलुओं की शान्ति के लिए पठित; दो भागों में विभक्त, बौ.श्रौ.सू. 9.5; गार्हपत्य के समीप मुञ्ज के कटे स्थानों पर प्रथम महावीर पात्र को रखने के पूर्व अध्वर्यु द्वारा खौलते जल को छूते समय जपे जाने वाले ‘नमो वाचे’ से प्रारम्भ होने वाले मन्त्रों का नाम, वैखा.श्रौ.सू. 13.7-11; प्रवर्ग्य में, श्रौ.को. (अं.) II.18०; अनिष्ट की शान्ति या सन्तोषण, The Ritual Sutras, J Gond, Glossory (शब्दसूची), पृ. 662.

"https://sa.wiktionary.org/w/index.php?title=शान्ति&oldid=504859" इत्यस्माद् प्रतिप्राप्तम्