शाब्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दः, त्रि, (शब्दस्यायमिति । शब्द + अण् ।) शब्दसम्बन्धी । यथा । एकः शाब्दोऽपरश्चार्थः । इति दायभागः ॥ (शब्दमयः । यथा, भाग- वते । २ । २ । २ । “शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीर पार्थैः ॥”) सरस्वत्यां स्त्री, शाब्दी । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्द¦ mfn. (-ब्दः-ब्दी-ब्दं)
1. Sonorous, sounding.
2. Nominal, (as inflec- tion.) f. (-ब्दी)
1. SARASWATI4, goddess of speech and eloquence.
2. Relating to or derived from a word.
3. Relating to sound, (as opposed to आर्थ।) E. शब्द sound or a word, and अण् attributive aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्द [śābda], a. (-ब्दी f.) [शब्द-अण्]

Relating to or derived from a word.

Relating to or depending on sound (opp. आर्थ).

Verbal, oral.

Sounding, sonorous.

Nominal (as inflection). -ब्दः A philologist, grammarian. -ब्दी N. of Sarasvatī. -Comp. -बोधः perception or apprehension of the sense of words.-व्यञ्जना (in rhet.) insinuation founded on words (opp. to आर्थव्यञ्जना).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्द mf( ई)n. (fr. शब्द)sonorous , sounding W.

शाब्द mf( ई)n. relating to sound (as opp. to आर्थSee. ) Sa1h.

शाब्द mf( ई)n. based on sounds , expressed in words oral , verbal , ( esp. ) resting on or enjoined by sacred sound( i.e. on the वेद; with ब्रह्मन्. n. = " the वेद") S3Br. etc.

शाब्द mf( ई)n. nominal (as inflection) W.

शाब्द m. a philologist , grammarian RPra1t.

शाब्द m. pl. a partic. sect Hcar.

"https://sa.wiktionary.org/w/index.php?title=शाब्द&oldid=323429" इत्यस्माद् प्रतिप्राप्तम्