शाम्बु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बु [śāmbu] म्बू [mbū] कः [kḥ], (म्बू) कः A bivalve-shell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बु m. N. of a man AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāmbu occurs in the plural with the Aṅgirases in a passage of the Atharvaveda,[१] no doubt as the name of a family of ancient teachers. There is extant in manuscript a Gṛhya Sūtra of the Śāmbavyas.[२]

  1. xix. 39, 5, where Whitney, Translation of the Atharvaveda, 960, retracts the emendation Bhṛgubhyaḥ for Śāmbubhyaḥ in the text.
  2. Oldenberg, Indische Studien, 15, 4, 154.

    Cf. Bloomfield, Hymns of the Atharvaveda, 678.
"https://sa.wiktionary.org/w/index.php?title=शाम्बु&oldid=474780" इत्यस्माद् प्रतिप्राप्तम्