शायिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शायिका¦ f. (-का) Sleeping. E. शी to sleep, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शायिका [śāyikā], 1 Repose, sleep.

The state of lying or reposing; कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् Mb.1.14.13; also शायिता.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शायिका f. sleeping , lying (" manner of lying " or " one's turn to rest ") Pa1n2. 3-3 , 108 Va1rtt. 1 ; ii , 2 , 15 Sch.

"https://sa.wiktionary.org/w/index.php?title=शायिका&oldid=323878" इत्यस्माद् प्रतिप्राप्तम्