शाला

विकिशब्दकोशः तः

शाला[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला, स्त्री, (शो + “बाहुलकात् श्यतेरपि कालन् ।” इत्युज्ज्वलदत्तोक्त्या कालन् । १ । ११७ ।) गृहम् । इत्यमरः ॥ (यथा, भागवते । ८ । ९ । १६ । “धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥”) वृक्षस्य स्कन्धशाखा । गृहैकदेशः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला स्त्री।

सभागृहम्

समानार्थक:वास,कुटी,शाला,सभा

2।2।6।1।3

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शाला स्त्री।

प्रधानशाखा

समानार्थक:स्कन्धशाखा,शाला

2।4।11।1।4

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला¦ स्त्री शाल--अच्।

१ गृहे अमरः। वृक्षस्य

२ स्कन्द-स्थशाखायाञ्च।

३ गृहकैदेशे (चाल) मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला [śālā], [शाल्-अच्]

An apartment, a room, saloon, hall; न तत्र च आरामविहारार्थाः शालाः स्युः Kau. A.2.1; गृहैर्विशालैरपि भूरिशालैः Śi.3.5; so संगीतशाला, रंङ्गशाला &c.; निजमधिरुह्य विलोकनीयशालम् Śiva B.26.78.

A house, an abode; तस्यान्त इह भूयास्म महाशाला महाकुलाः ।

The upper or main branch of a tree.

The trunk of a tree.

A stable, stall; as in वाजिशाला, गर्दभशाला &c.; शाला- विधिस्तम्भगतैश्च नागैः R.16.41.

A pavilion erected for making gifts; Dānasāgara, Bibl. Ind.274, Fasc.1. p. 146. -Comp. -अजिरः, -रम् a hollow earthen cup. -मुखम् the front of a house. (-खः) a kind of rice. -मृगः a jackal.

वृकः a dog; सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः Bv.1.72.

a wolf.

a deer.

a cat.

a jackal.

a monkey. -सद् a. one who stays at home; शालासदां प्रजानाम् Ait. Br.1.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला f. See. below

शाला f. ( ifc. also n( शाल). )a house , mansion , building , hall , large room , apartment , shed , workshop , stable AV. etc. ([ cf. Germ. saal ; Eng. hall])

शाला f. a large branch(See. शाखा) L.

शाला f. a kind of metre(See. शालिनी).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śālā in the Atharvaveda[१] and later[२] denotes a ‘house’ in the wide sense of the word, including such meanings as ‘stall’ for cattle, ‘shed’ for corn, etc.[३] See Gṛha. The householder is called Śālā-pati, ‘lord of the house,’ in the Atharvaveda.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाला स्त्री.
पूर्व-केन्द्रित धरन वाली अतएव ‘प्राचीनवंश’, महावेदि के पश्चिम की ओर स्थित यज्ञीय शाला, बौ.श्रौ.सू. 6.1; आप.श्रौ.सू. 1०.5.1; प्राग्वंश, 3.4; इसे विमित भी कहते हैं। यह एक चतुष्कोणीय मण्डप है, जिसकी नाप 2० × 1० ‘अरित्न’ होती है, का.श्रौ.सू. 7.1.24 (भाष्य - 16 × 12 प्रक्रम); इसमें कोनों में चार खिड़कियां एवं चार द्वार (अतीकाश) होते हैं (आप.श्रौ.सू. 1०.5.4); चटाई (कट) से ढकी हुई एवं घिरी हुई। दक्षिण की ओर व्रतदुग्ध पकाने के लिए एक कक्ष होता है और पश्चिम में यजमान पत्नी के लिए एक झोपड़ी (पत्नीशाला); उत्तर की तरफ चटाई से घिरे हुए दो शौचालय यजमान एवं यजमानपत्नी के लिए, यदि जल-स्थान दूरी पर स्थित हो। शाला के भीतर तीन अगिन्यां स्थापित की जाती हैं (तुल.-विहार), बौ.श्रौ.सू. 6.1; आप.श्रौ.सू. 1०.5.1-5. इस शब्द का अर्थ ‘अगिन्शाला’ भी है, आप.श्रौ.सू. 3.4.8 भाष्य = अग्न्यागार।

  1. v. 31, 5;
    vi. 106, 3;
    viii. 6, 10;
    ix. 3, 1 et seq.;
    xiv. 1, 63.
  2. Taittirīya Brāhmaṇa, i. 2, 3, 1;
    Satapatha Brāhmaṇa, iii. 1, 1, 6, etc.
  3. Av. iii. 12, 1 et seq., and cf. ix. 3, 1 et seq.
  4. ix. 3, 12.
"https://sa.wiktionary.org/w/index.php?title=शाला&oldid=504884" इत्यस्माद् प्रतिप्राप्तम्