शालेय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेयम्, त्रि, (शालीनां क्षेत्रम् । शालि + “व्रीहि- शाल्योर्ढक् ।” ५ । २ । २ । इति ढक् ।) शाल्युद्भव- क्षेत्रम् । इत्यमरः ॥ शालासम्बन्धि शालसम्बन्धि च ॥
शालेयः, पुं, मधुरिका । इत्यमरः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेय पुं।
मधुरिका
समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय
2।4।105।1।1
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
शालेय वि।
कलमाद्युत्पत्तियोग्यक्षेत्रम्
समानार्थक:शालेय
2।9।6।2।2
क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेय¦ पु॰ शालायां भवः ढक्।
१ मधुरिकायाम् अमरः।
२ मिश्रेयायां स्त्री राजनि॰ टाप्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेय¦ mfn. (-यः-यी-यं) Fit for rice, (a field, &c.) m. (-यः) A sort of fennel, (Anethum sowa.) E. शालि rice, and ढक् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेयम् [śālēyam], A field of rice. -यः, -यम् Anethum Sowa (Mar. शोपा). -यः A kind of radish.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालेय mf( ई)n. sown with rice Ba1lar.
शालेय m. or f( आ). Anethum Panmori or Sowa (n. its grain) Car.
शालेय m. a kind of radish L.
शालेय m. N. of a mountain Vi1rac.