शिखण्डिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डी, [न्] पुं, मयूरपुच्छः । गाङ्गेयारिः । स तु द्रुपदराजपुत्त्रः । (अस्य जन्मादिविवरणं महाभारते । ५ । १९० अध्याये द्रष्टव्यम् ॥) मयूरः । इति मेदिनी ॥ (यथा, रघुः । १ । ३९ । “षड्जसंवादिनीः केका द्बिधाभिन्नाः शिख- ण्डिभिः ॥”) कुक्कुटः । बाणः । इति हेमचन्द्रः ॥ गुञ्जा । स्वर्णयूथिका । इति राजनिर्घण्टः ॥ विष्णुः । यथा । शिखण्डी नहुशो वृषेति तस्य सहस्र- नामस्तोत्रम् ॥ (शिवः । यथा, महाभारते । १३ । १७ । ३१ । “जटी चर्म्मी शिखण्डी च सर्व्वाङ्गः सर्व्व- भावनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डिन्¦ पु॰ शिखण्डोऽस्त्यस्य इनि।

१ मयूरे

२ द्रुपद-राजस्य पुत्रभेदे मेदि॰।

३ मयूरपुच्छे

४ कुक्कटे

५ वाणे चहेमच॰।

६ द्रुञ्जायां

७ स्वर्णयथिकायां राजनि॰।

८ विष्णौविष्णु स॰

९ यूथिकायां स्त्री ङीप् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डिन्¦ m. (-ण्डी)
1. A peacock.
2. A peacock's tail.
3. A cock.
4. An arrow.
5. A Rishi, either of the seven represented by the stars of the greater bear: see चित्रशिखण्डिन् |
6. The son of DRUPADA, by metamor- phosis: see below. f. (-नी)
1. A kind of jasmine, (J. auriculatum.)
2. A shrub, (Abrus precatorius.)
3. The daughter of DRUPADA, after- wards changed to a male.
4. A peahen. E. शिखण्ड a crest, इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डिन् [śikhaṇḍin], a. [शिखण्डो$स्त्यस्य इनि] Crested, tufted. -m. A peacock; नदति स एष वधूसखः शिखण्डी U.3.18; R.1.39; Ku.1.15.

A cock.

An arrow.

A peacock's tail.

A kind of jasmine.

N. of Viṣṇu.

N. of a son of Drupada; शिखण्डी च महारथः Bg.1.17. [Śikhaṇḍin was originally a female, being Ambā born in the family of Drupada for wreaking her revenge upon Bhīṣma; (see Ambā). But from her very birth the girl was given out as a male child and brought up as such. In due course she was married to the daughter of Hiraṇyavarman, who was extremely sorry to find that she had got a veritable woman for her husband. Her father, therefore, resolved to attack the kingdom of Drupada for his having deceived him; but Śikhaṇḍin contrived, by practising austere penance in a forest, to exchange her sex with a Yakṣa and thus averted the calamity which threatened Drupada. Afterwards in the great Bhāratī war he proved a means of killing Bhīṣma, who declined to fight with a woman, when Arjuna put him forward as his hero. He was afterwards killed by Aśvatthāman.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डिन् mfn. wearing a tuft or lock of hair , tufted , crested (applied to various gods) AV. MBh. R.

शिखण्डिन् m. a peacock Ka1v. Pur. Katha1s.

शिखण्डिन् m. a peacock's tail L.

शिखण्डिन् m. a cock L.

शिखण्डिन् m. an arrow L.

शिखण्डिन् m. one who attains a partic. degree of emancipation Hcat.

शिखण्डिन् m. N. of विष्णु-कृष्णMBh.

शिखण्डिन् m. of a ऋषिor मुनि(one of the seven stars of the Great Bear ; See. चित्र-श्) W.

शिखण्डिन् m. of a son of द्रुपद(born as a female [see शिखण्डिनी] , but changed into a male by a यक्ष; in the great war between कौरवs and पाण्डवs he became instrumental in the killing of भीष्मwho declined to fight with a woman , but he was afterwards killed himself by अश्वत्थामन्; in the S3a1n3khBr. he has the patr. याज्ञसेन) MBh.

शिखण्डिन् m. of a Brahman Lalit.

शिखण्डिन् m. of a mountain Cat.

शिखण्डिन् m. the shrub Abrus Precatorius L.

शिखण्डिन् m. N. of a daughter of द्रुपद(afterwards changed to a male ; See. above ) MBh.

शिखण्डिन् m. of the wite of अन्तर्धानHariv. Pur.

शिखण्डिन् m. of two अप्सरस्(daughters of कश्यपand regarded as the authoresses of RV. ix , 104 ) Anukr.

"https://sa.wiktionary.org/w/index.php?title=शिखण्डिन्&oldid=327540" इत्यस्माद् प्रतिप्राप्तम्