शिखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा, स्त्री, (शी + “शीङो ह्रस्वश्च ।” उणा० ५ । २४ । इति खः ह्रस्वो गुणाभावश्च । स्त्रियां टाप् ।) अग्निज्वाला । तत्पर्य्यायः । ज्वालः २ कीलः ३ अर्च्चिः ४ हेतिः ५ शिखा ६ । इत्य- मरः ॥ (यथा, माघे, । १ । २० । “विदुद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥”) पिण्डितशिखाग्नेः शुभसूचकत्वं यथा, वायु- पुराणे । “अर्च्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसन्निभः । स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्य- सिद्धये ॥” * ॥ अग्नेरशुभलक्षणं यथा । ब्रह्मपुराणे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैश्च सम्पन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतीर्जुहुयात् यश्च तस्य नाशो भवेत् ध्रुवम् ॥” इति तिथितत्त्वम् ॥ * ॥ शिरोमध्यस्थकेशः । तत्पर्य्यायः । चूडा २ केश- पाशी ३ । इत्यमरः ॥ जुटिका ४ जूटिका ५ । इति शब्दरत्नावली ॥ केशी ६ शिखण्डिका ७ । इति हेमचन्द्रः ॥ * ॥ गायत्त्र्या शिखाबन्धन यथा, -- “गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः । जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत् ॥” * शूद्रस्थ शिखाबन्धे मन्त्रो यथा, -- “ब्रह्मवाणीसहस्राणि शिववाणी शतानि च । विष्णोर्नामसहस्रेण शिखाबन्धं करोम्यहम् ॥” * शिखामोचनमन्त्रो यथा, -- “गच्छन्तु सकला देवा ब्रह्मविष्णुमहेश्वराः । तिष्ठत्वत्राचला लक्ष्मीः शिखामुक्तं करोम्य- हम् ॥” * ॥ शिखाबन्धनानन्तरमाचमनं यथा, -- “निबद्धशिख आसीनो द्विज आचमनं चरेत् । कृत्वोपवीतं सव्येऽंशे वाङ्मनःकायसंयतः ॥” * ॥ मुक्तशिखस्याचमने दोषो यथा, -- “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा पादयोः शौचं आचान्तोऽप्यशुचि- र्भवेत् ॥” इति आह्निकतत्त्वम् ॥ * ॥ शाखा । वर्हिचूडा । (यथा, महाभारते । १२ । २८२ । ५३ । “रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ॥”) लाङ्गलिकी । अग्रमात्रम् । (यथा, भागवते । ३ । १३ । ४४ । “सटाशिखोद्धूतशिवाम्बुबिन्दुभिः ॥”) चूडामात्रम् । प्रपदम् । इति मेदिनी ॥ प्रधा- णम् । शिफा । घृणिः । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २१ । ८५ । “स्फुरद्रत्नशिखाजालं धात्रा मोहतमोप- हम् ॥”) स्मरज्वरः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा स्त्री।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

1।1।57।1।5

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

शिखा स्त्री।

मयूरशिखा

समानार्थक:शिखा,चूडा

2।5।31।2।1

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

पदार्थ-विभागः : अवयवः

शिखा स्त्री।

शिरोमध्यस्थचूडा

समानार्थक:शिखा,चूडा,केशपाशी,मौलि

2।6।97।2।1

कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः। शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा॥

पदार्थ-विभागः : आभरणम्

शिखा स्त्री।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।19।1।1

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा¦ स्त्री शी--खक् तस्य नेत्त्वम् पृषो॰।

१ अग्निज्वालायां

२ मस्तकमध्यकेशपुञ्जे च अमरः।
“मुण्डयेत् सर्वगात्राणि कक्षोपस्थशिखां बहिः” प्रा॰ त॰।

३ शाखाथां

४ बहिचूडायां

५ काङ्गलिक्याम्

६ अग्रमात्रे

७ चूडा-मात्रे

८ प्रपदे च मेदि॰।

९ प्रधाने शिक्षायां

१० घृणौहेमच॰।

११ स्मरज्वरे शब्दच॰।
“शिखी तिलकी कर्म कुर्य्यात् ज्रुत्या शिखावत एव कर्म-ण्यधिकारः तत्रापि बद्धशिखस्य कभण्यधिकारः न मुक्त-शिवस्य यथोक्तं गायत्र्या तु शिखां बद्ध्वा मैर्कृत्यांल{??}रब्धतः। जूटिकात ततो{??} ततः कर्म समा-[Page5107-b+ 38] रभेत्”।
“निबद्धशिस्य आसीनो द्विज आसमनं चरेत्। कृत्वोपवीतं सव्येऽसे वाङ्मनःकायसंयतः”। मुक्तशि-खस्याचमने दोषो यथा
“शिरः प्रावृत्य कण्ठं वा मुक्त-कच्छशिखोऽषि वा। अकृत्वा पादयोः शौचमाचान्तो-ऽप्यशुचिर्भवेत् आ॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा¦ f. (-खा)
1. Point, top in general.
2. A crest.
3. A peacock's crest.
4. A lock of hair on the crown of the head.
5. Flame.
6. A radi- cating branch.
7. Any branch.
8. A plant, commonly La4ngaliya
4.
9. Chief, principal.
10. Fever, proceeding from libidinous excite- ment or love.
11. A ray of light.
12. The end of a garment.
13. A fibrous root.
14. The forepart of the foot. E. शीङ् to sleep, Una4di aff. ख, and the vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा [śikhā], [शी-खक् तस्य नेत्वम् पृषो˚; Uṇ.5.24]

A lock of hair left on the crown of the head; शिखां मोक्तुं बद्धामपि पुनरयं धावति करः Mu.3.3; Śi.4.5; Māl.1. 6; the hair of the head; आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः Bhāg.3.22.25.

A crest, top-knot.

Tuft, plume.

Top, summit, peak; अधिरुह्य पुष्पभरनम्नशिखैः परितः परिष्कृततलां तरुभिः Ki.6.17.

Sharp end, edge, point or end in general; ईषदीषच्चुम्बितानि भ्रमरैः सुकुमार- केसरशिखानि Ś.1.4; Bv.1.2.

The end of a garment; तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14.

A flame; प्रभामहत्या शिखयेव दीपः Ku.1.28; R.17.34; Ki.16.53.

A ray of light; ज्वलन्मणिशिखाश्चैनं वासुकि- प्रमुखा निशि Ku.2.38.

A peacock's crest or comb.

A fibrous root.

A branch in general, especially one taking root.

The head or chief or anything.

The fever of love.

The point of the foot. -Comp. -कन्दम् a kind of turnip. -तरुः a lamp-stand.-दामन् n. a garland worn on the top of the head.-धर a. pointed, crested.

(रः) a peacock.

a Jaina deified saint. ˚जम् a peacock's feather; न नानुकम्प्य विशिखाः शिखाधरजवाससः Ki.15.42. -धारः a peacock.-पित्तम् inflammation in the extremities (as in fingers).-बन्धः a tuft of hair. -मणिः a crest-jewel.

मूलम् a carrot.

a root having a tuft of leaves.

a turnip.-वरः the jack-fruit tree. -वल a. pointed, crested. (-लः) a peacock; घनाघनघटालोकलीलाशालशिखावलः Śiva B.26.51. -वृक्षः a lamp-stand. -वृद्धिः f. a kind of usurious interest daily increasing. -सूत्रम् the lock of hair on the head (Mar. शेंडी) and the sacred thread (Mar. जानवें), the distinguishing marks of a Brāhmaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा f. See. below

शिखा f. (of doubtful derivation ; prob. connected with 1. शि, " to sharpen ") a tuft or lock of hair on the crown of the head , a crest , topknot , plume S3Br. etc.

शिखा f. a peacock's crest or comb MBh. Hariv. etc.

शिखा f. a pointed flame , any flame ib.

शिखा f. a ray of light Kum. Katha1s.

शिखा f. a sharp end , point , spike , peak , summit , pinnacle , projection , end or point (in general) MaitrUp. Ka1v. VarBr2S.

शिखा f. the end or point or border of a garment S3ak.

शिखा f. the point or tip of the foot L.

शिखा f. the nipple L.

शिखा f. a branch which takes root , any branch L.

शिखा f. a fibrous root , any root L.

शिखा f. the plant Jussiaea Repens L.

शिखा f. the head or chief or best of a class L.

शिखा f. the fever or excitement of love L.

शिखा f. a partic. part of a verse or formula (the crest of the verse compared to a king) Ra1matUp.

शिखा f. = शिख-वृद्धिGaut.

शिखा f. N. of various metres Col.

शिखा f. of a river (prob. w.r. for शिखी) VP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhā denotes in the Śatapatha Brāhmaṇa[१] the ‘knot of hair’ worn on the top of the head. Wearing the top-knot unloosened was the sign of mourning in the case of women and men alike.[२]

  1. i. 3, 3, 5.
  2. Āśvalāyana Gṛhya Sūtra, iv. 2, 9. Cf. Bloomfield, American Journal of Philology, 11, 340;
    Hymns of the Atharvaveda, 634, on Av. ix. 9, 7.
"https://sa.wiktionary.org/w/index.php?title=शिखा&oldid=504904" इत्यस्माद् प्रतिप्राप्तम्