शिथिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिलम्, त्रि, (श्रथ + “अजिरशिशिरशिथि- लेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।) श्लथः । इति हेमचन्द्रः ॥ (यथा, भागवते । ४ । २८ । १५ । “शिथिलावयवो यर्हि गन्धर्व्वैर्हृ तपौरुषः ॥”)

शिथिलम्, क्ली, (श्रथ + किरच् ।) मन्दबन्धनम् । मन्यरत्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ संयोगविशेषः । यथा, -- “प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।” इति भाषापरिच्छेदः ॥ “प्रचय इति मूले शिथिलाख्य इति किञ्चिदव- यवावच्छेदेनावयवान्तरसंयोगिनि महत्त्ववति अवयवे वर्त्तमानः संयोगः प्रचय इत्येके । अत्र महत्त्वपद न देयं परमाणुसंयोगस्य प्रचयत्वे- ऽपि न क्षतिरित्यन्ये । भूयोऽवयवावच्छेदेनाव- यवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः प्रचयः तेन परमाणुसंयोगो द्व्यणुकसंयोगो वा न प्रचय इत्यमरे ।” इति सिद्धान्तमुक्तावली- टीकादिनकरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिल¦ त्रि॰ श्लथ--किलच् पृषो॰।

१ श्लथे

२ अदृढे संयोग-भेदे

३ मन्दे च शिथिलसंयोगश्च प्रचयः।
“प्रचयःशिथिलाख्यो यः संयोगस्तेन जन्यते” भाषा॰
“भूयोऽ-वयवावच्छेदेत्रावयवान्तरसंयोगि{??}वयवे वर्त्तमानः संयोगःप्रचयः” इति दीनकरी यथा तूलकादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिल¦ mfn. (-लः-ला-लं)
1. Loose, lax, flaccid, flabby.
2. Languid, inert, feeble.
3. Ineffective, unenergetic.
4. Relaxed, slackened.
5. Not rigidly observed.
6. Loosely retained or possessed.
7. Abandoned, got rid of, shaken off. E. श्लथ् to be lax or loose, Una4di aff. किलच्; the form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिल [śithila], a. [श्लथ्-किलच् पृषो˚ Uṇ.1.53.]

Loose, loosened, slackened, relaxed.

Untied, unfastened; विश्रामं लभतामिदं च शिथिल़ज्याबन्धमस्मद्धनुः Ś.2.6.

Severed, fallen from the stalk; अर्कस्योपरि शिथिलं च्युतमिव नवमल्लिका- कुसुमम् Ś.2.8.

Languid, enfeebled, unnerved.

Weak, feeble; अशिथिलपरिरम्भ U.1.24 'fast or close embrace'; 1.27.

Flaccid, flabby.

Dissolved.

Decayed.

Ineffective, futile, vain.

Inattentive, careless; सुभक्ष्याणि विचित्राणि शिथिलाश्चैव योषितः Pt.4.116.

Loosely done, not strictly or rigidly performed.

Cast off, abandoned.

Indistinct (as sound).

लम् Laxity, looseness.

Slowness. (शिथिलीकृ means

to loosen, unfasten, untie.

To relax, slacken; (शिथिलीकृते$धिकृतकृत्यविधौ Ki.6.3.

to weaken, impair, enfeeble.

to give up, abandon; आत्मन्यवज्ञां शिथिलीचकार R.2.41. शिथिलीभू

to be slackened or relaxed.

to fall off from; एतत् तु मां दहति नष्टधनाश्रयस्य यत् सौहृदादपि जनाः शिथिलीभवन्ति Mk.1.13).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिल mf( आ)n. (collateral form of prec.) loose , slack , lax , relaxed , untied , flaccid , not rigid or compact TS. etc.

शिथिल mf( आ)n. soft , pliant , supple Pan5cat.

शिथिल mf( आ)n. unsteady , tremulous MBh.

शिथिल mf( आ)n. languid , inert , unenergetic , weak , feeble MBh. Ka1v. etc.

शिथिल mf( आ)n. careless in( loc. ) R.

शिथिल mf( आ)n. indistinct (as sound) L.

शिथिल mf( आ)n. not rigidly observed W.

शिथिल mf( आ)n. loosely retained or possessed , abandoned , shaken off ib.

शिथिल n. a loose fastening , looseness , laxity , slowness MW.

शिथिल n. a partic. separation of the terms or members of a logical series ib.

"https://sa.wiktionary.org/w/index.php?title=शिथिल&oldid=504910" इत्यस्माद् प्रतिप्राप्तम्