शिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरः, पुं, पिप्पलीमूलम् । इति मेदिनी । मस्त- कम् । इति जटाधर ॥ (यथा, -- “पिण्डं दद्यात् गयाशिरे ।” इति वायुपुराणम् ॥ “शिरो वाटी शिरोऽदन्तो रजोवाटी रजस्तथा ।” इति कोषान्तरम् ॥) शय्या । अजगरः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिर¦ न॰ शॄ--क।

१ मस्तके जटा॰
“पिण्डं दद्यात् गयाशिरे” वायुपु॰।

२ पिप्पलीमूले मेदि॰।

३ शय्यायाम्

४ अजगरे चसंक्षिप्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिर¦ n. (-रं)
1. The head.
2. The root of the pepper plant. f. (-रा) Any vessel of the body, really or supposed to be, of a tubular form, as [Page719-a+ 60] a nerve, a tendon, a gut, &c. m. (-रः)
1. A bed.
2. A large serpent. E. शॄ to injure, क aff.: see शिरस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरम् [śiram], 1 The head.

The root of the pepper plant (m. also according to some, in these senses).

रः A bed.

A large serpent. -Comp. -जम् hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिर m. = शिरस्, the head MBh. Pan5car. etc.

शिर m. the root of Piper Longum L. ( v.l. सिर)

शिर m. Betula Bhojpatra L.

शिर m. a Boa L.

शिर m. a bed , couch L.

शिर in comp. for शिरस्.

"https://sa.wiktionary.org/w/index.php?title=शिर&oldid=504914" इत्यस्माद् प्रतिप्राप्तम्