शिलोच्चयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलोच्चयः, पुं, (शिलाया उच्चयो यत्र । पर्वतः ॥ इत्यमरः ॥ (यथा, रघुवंशे । २ । २७ । “न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥”)

"https://sa.wiktionary.org/w/index.php?title=शिलोच्चयः&oldid=171046" इत्यस्माद् प्रतिप्राप्तम्