शिल्पशाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशाला, स्त्री, क्ली, (शिल्पानां शाला ।) स्वर्णकारादीनां कर्म्मगृहम् । कारखाना इति पारसीकभाषा । तत्पर्य्यायः । आवेशनम् २ । इत्यमरः ॥ शिल्पशाला ३ शिल्पशालम् ४ शिल्पिशालम् ५ । इति तट्टीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशाला¦ स्त्री

६ त॰। चित्रकरादोनां चित्रकरणगृहे अमरः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशाला/ शिल्प--शा f. = -गृहL.

"https://sa.wiktionary.org/w/index.php?title=शिल्पशाला&oldid=504927" इत्यस्माद् प्रतिप्राप्तम्