शिवताति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवतातिः, स्त्री, कल्याणकारिणी । इति हेम- चन्द्रः ॥ अस्य पर्य्यायः शिवङ्करशब्दे द्रष्टव्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवताति¦ स्त्री शिव + तातिल्। मङ्गलपरस्परायां हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवताति¦ mfn. (-तिः-तिः-ति) Propitious, conferring happiness or fortune. E. शिव happiness, तातिल् aff.; also शिवतातिक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवताति/ शिव--ताति mfn. causing good fortune , conferring happiness , propitious Ma1lati1m. (also तिकW. )

शिवताति/ शिव--ताति f. auspiciousness , happiness , welfare Ja1takam. (See. Pa1n2. 4-4 , 143 ; 144 ).

"https://sa.wiktionary.org/w/index.php?title=शिवताति&oldid=504929" इत्यस्माद् प्रतिप्राप्तम्