शिष्टता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टता¦ f. (-ता)
1. Good behaviour, urbanity, civility.
2. Docility.
3. The property of being left or remaining. E. शिष्ट, and तल् aff.; also with त्व, शिष्टत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टता/ शिष्ट--ता f.

शिष्टता/ शिष्ट--ता f.

"https://sa.wiktionary.org/w/index.php?title=शिष्टता&oldid=333554" इत्यस्माद् प्रतिप्राप्तम्