शीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतम्, क्ली, (श्यै ङ गतौ + क्तः । “द्रवमूर्त्ति- स्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसार- णम् । “हलः ।” ६ । ४ । २ । इति दीर्घः ।) हिमगुणः । इत्यमरः ॥ (यथा, मनुः । ११ । ११४ । “उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्व्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥”) जलम् । इति शब्दमाला ॥ त्वचम् । इति राज- निर्घण्टः ॥ शीतं तुषारवानीरबहुवारद्रुमेषु च इति भरतधृताजयः ॥

शीतः, पुं, (श्यै + क्तः ।) वेतसवृक्षः । बहुवारक- वृक्षः । इत्यमरः ॥ अशनपर्णी । इति शब्द- रत्नावली ॥ पर्पटः । निम्बः । कर्पूरः । इति राजनिर्घण्टः ॥ हिम ऋतुः । अस्य विवरणं हेमन्तशब्दे द्रष्टव्यम् ॥

शीतः, त्रि, (श्यै + क्तः ।) शीतलः । इत्यमरः ॥ (यथा, महाभारते । ३ । १६८ । ५० । “शीतस्तत्र सुखो वायुःसुगन्धो जीवनः शुचिः ॥ सर्व्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥”) अलसः । इति मेदिनी ॥ क्वथितः । इति शब्दचन्द्रिका ॥ शीतलद्रव्यगुणाः । पित्त- नाशित्वम् । बलकफवायुकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत नपुं।

शैत्यम्

समानार्थक:शीत

1।3।19।1।1

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

वैशिष्ट्य : शीतलद्रव्यम्#हिमम्

पदार्थ-विभागः : , सामान्यम्, अवस्था

शीत वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।2।3

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

शीत पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।30।1।4

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः। द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शीत पुं।

शेलुवृक्षः

समानार्थक:शेलु,श्लेष्मातक,शीत,उद्दाल,बहुवारक

2।4।34।2।3

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत¦ न॰ श्यै--क्त स्पर्शे सम्प्र॰।

१ शीतले स्पर्शे

२ जले शब्दमा॰

३ हिमे च अमरः

४ त्वचे राजनि॰

५ बहुवारवृक्षे

६ वेत-सवृक्षे च पु॰ अमरः।

७ असनपर्ण्यां शब्दर॰।

८ पर्षटे

९ निम्बे

१० कर्पूरे राजनि॰।

११ हिमर्त्तौ च पु॰

१२ शीत-स्पर्शयुते त्रि॰ अमरः।

१३ अलसे त्रि॰ मेदि॰।

१४ क्व-थिते शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत¦ mfn. (-तः-ता-तं)
1. Cold, chilly, frigid.
2. Idle, lazy.
3. Cold, dull, [Page722-a+ 60] apathetic, stupid.
4. Decocted, boiled. n. (-तं)
1. Cold, coldness.
2. Water.
3. Cold weather or the six months of the rainy, dewy and cold seasons.
4. Cinnamon. m. (-तः)
1. A small tree, (Cordia myxa.)
2. A kind of ratan, (Calamus fasciculatus.)
3. A plant, (Marsilea quadrifolia.)
4. The Nimba-tree.
5. Camphor.
6. The cold season. f. (-ता)
1. The wife of RA4MA.
2. A furrow. E. श्यै to go, aff. क्त; the fem. form more usually occurs सीता, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत [śīta], a. [श्यै-क्]

Cool, cold, frigid; तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः Ś.3.2.

Dull, sluggish, apathetic, sleepy.

Dull, lazy, stupid.

तः A kind of reed.

The Nimba tree.

The cold season (n. also).

Camphor.

तम् Cold, coldness, chillness; आः शीतं तुहिनाचलस्य करथोः K. P.1.

Water.

Cinnamon.

Phlegm, one of the three humours of the body (कफ); शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः Mb.12.16.11.

Comp. अंशुः the moon; वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते K. P.1.

camphor. -अदः a kind of affection or diseased state of the gums. -अद्रिः the Himālaya mountain. -अश्मन् m. the moon stone. -आकुल, -आर्तa. pinched or benumbed with cold, shivering. -उत्तमम् water.

करः the moon.

camphor. -कालः the cold season, winter. -कालीन a. wintry. -कुम्भः the fragrant oleander. -कृच्छ्रः, -च्छ्रम् a kind of religious penance. -क्षारः refined borax. -गन्धः white sandal.-गात्रः a kind of fever.

गुः the moon.

camphor.

चम्पकः a lamp.

a mirror. -दीधितिः the moon.-द्युतिः the moon; शीतद्युतेर्मण्डलम् Sūkti.62. -पङ्कः rum.

पित्तम् a tumour caused by a chill.

increase of bile caused by cold. -पुष्पः the Śireeṣa tree. -पुष्पकम् benzoin. -प्रभः camphor. -फलः Ficus Glomerata (Mar. उंबर). -भानुः the moon. -भीरुः a kind of jasmine (Arabian).

मयूखः, मरीचिः, रश्मिः the moon.

camphor. -मूलकम् the root of the Uśīra q. v. -रम्यः a lamp. -रसः spirituous liquor made from the unboiled sugar-cane juice. -रुच् m., -रुचिः the moon; प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः Ki.6.2. -वल्कः theUdumbara tree. -वीर्यकः the fig-tree. -वृष्टिः a variety of gem; Kau. A.2.11. -शिवः the Śamee tree.

(वम्) rock-salt.

borax. -शूकः barley. -सहः the Pīlu tree. -स्पर्श a. cooling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत mf( आ)n. (fr. श्यै; See. शीन)cold , cool , chilly , frigid (with ind.p. of कृeither शीतं कृत्य, or कृत्वाg. सा-क्षा-दि) RV. etc.

शीत mf( आ)n. dull , apathetic , sluggish , indolent L.

शीत mf( आ)n. boiled(= क्वथित; शीतprob. w.r. for शृत) L.

शीत m. Calamus Rotang L.

शीत m. Cordia Myxa and Latifolia L.

शीत m. Azadirachta Indica L.

शीत m. = असन-पर्णीand पर्पटाL.

शीत m. camphor L.

शीत m. a kind of दूर्वाgrass L.

शीत m. another kind of grass(= शिल्पिका) L.

शीत m. often w.r. for सीता(See. )

शीत n. cold , coldness , cold weather L.

शीत n. cold water L.

शीत n. Cassia bark L.

शीत See. p. 1077 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=शीत&oldid=504946" इत्यस्माद् प्रतिप्राप्तम्