शीतलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतलता, स्त्री, (शीतलस्य भावः । तल् ।) शीत- लत्वम् । शीतलस्य भाव इत्यर्थे तद्भावे तात्व- मिति संक्षिप्तसारसूत्रेण ताप्रत्ययनिष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतलता¦ f. (-ता) Coldness, coolness. E. शीतल, तल् aff.; also with त्व, शीतलत्वं | [Page722-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतलता/ शीतल--ता f. coldness S3a1rn3gP.

शीतलता/ शीतल--ता f. insensibility MW.

"https://sa.wiktionary.org/w/index.php?title=शीतलता&oldid=334630" इत्यस्माद् प्रतिप्राप्तम्